Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

Previous | Next

Page 80
________________ श्रीस्थानांग सूत्रे ।। ७८ ।। ग्रहाः । ३३५-३३७ दुर्दर्शशरीराः स्पृष्टार्थ वेद केन्द्रियाणि, बहिर्जीवपुद्गलागमनकारणानि । २६३ ३३८ ज्ञाताहरणतद्देशतदोषोपन्यासोपनयहेतूनां चातुर्विध्यम् । (सदृष्टान्तम्) | ३३९ परिकर्मादिसंख्या, अधस्तिर्यगूर्ध्वलोकेष्वन्धकारोद्योतकराः । २६३ ॥ चतुर्थे तृतीयः ॥ ३४०-४२ प्रसर्पकाः अङ्गारादिककाद्युपमाऽशनादि वर्णमदाद्याहारो नारकादीनां, जात्याशीविषतद्विषयौ । ३४३-४४ व्याधिचिकित्साचतुर्भङ्ग्यौ, आत्मपर चिकित्सादिच २५३ २५३ २६५ २६७ तुर्भग्यः । ३४५ क्रियावाद्यादिसमवसरणानि । २६९ / ३४६ मेघाद्युपमया पुरुषमातापितृराजचतुर्भङ्ग्यः । ३४७-५२ २१-२४ मेघाः, करण्डकोपमयाऽऽचार्याः, वृक्षमत्स्यगोलकपत्रकटोपमा आचार्यभिक्षुपुरुषाः, चतुष्पदपक्षिक्षुद्रप्राणाः, पक्ष्युपमा भिक्षवः, निकृष्टबुधादिचतुर्भङ्ग्यौ । २७४ ३५३ - ३५४ दिव्यादिसंवासचतुर्भङ्ग्यः (७) अपध्वंसा सुर्याभियोगसंमोहकिल्बिषत्वकारणानि । ३५५ इहलोकप्रतिबद्धादिप्रव्रज्या भेदाः ( ३२ ) । २७५ २७७ २७० ३५६-५७ सप्रभेदाहारादिसज्ज्ञातद्धतवः, शृङ्गारकरुणबीभत्सरौद्राः कामाः । २७७ २८१ ३५८ उदकोदध्युपमपुरुषचतुर्भङ्ग्यः( ८ ) । ३५९-६० २५-२८३ तरकचतुर्भङ्गी, कुम्भोपमपुरुषचतुर्भङ्ग्यः । २८० ३६१ उपसर्गा दिव्यमानुषतैरश्चात्मसंवेदनीयोपसर्गभेदाः । ३६२-६५ शुभादि प्रकृत्यादि च कर्मणः, सङ्घभेदाः, औत्पत्तिक्यवग्रहाद्यलञ्जरोदकादिसमाना बुद्धिः, जारकादिमनोयोग्यादिस्त्रीवेदादिचक्षुर्दर्शन्यादिसंयतादिभेदा जीवाः, (साधुश्रावकयोः बुद्धीनां च स्वरूपम् ) । २८३ २७८ बृहत्क्रमः । ॥ ७८ ॥

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164