SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री वृहत्क्रमः॥ स्थानांग ॥ ८०॥ ४०१-५ चन्द्रादिभव्यादिदेवाः, का प्रथमप्रावृष्यन्यत्र भयादिभ्यः, सुप्तजागराः, रजआदानवमनयादिपरिचारणा, चमरवल्यग्रम- पर्युषितेऽन्यत्र ज्ञानादिभ्यो न कारणानि, पञ्चमासिकीदत्तया, हिष्यः, असुरेन्द्रादीनां संग्रामा विहारः । ३१० उद्गमाद्युपघातविशुद्धिः। ३२१ नीकतदधिपाः, शक्रेशानाभ्य- । ४१४ हस्तकर्मादीनि गुरूणि । ३११ ४२६ दुर्लभसुलभबोधिकारणानि । ३२२ | न्तरपर्षदेवदेवीस्थितिः। ३०३ | ४१५ राजान्तःपुरप्रवेशकारणानि । ३१२ | ४२७-३१ संलीनतासंलीनता संव४०६-८ गत्यादिप्रतिघाताः, जात्याद्या- ४१६ असंसर्गे गर्भधारणे (५) सं- रासंवरा सामायिकादिसंयमाः, जीवाः,खड्गादिचिहानि। ३०४ सर्गेऽपि गर्भाधारणे (१५) का एकेन्द्रियानारम्भारम्भसंयमः, 21 ४०९ छनास्थकेवलिपरीषहसहनका- रणानि च । ३१४ पञ्चेन्द्रियसर्वप्राणाद्यनारम्भाररणानि । ३०५ ४१७ निर्ग्रन्थनिर्ग्रन्थ्येकत्रावासकार म्भसंयमासंयमाः, अग्रवीजाद्या ॥ ४१० हेत्वहेतुज्ञानाज्ञानकेवल्यनुत्त णानि (१०)। ३१५ वनस्पतिभेदाः । (चारित्रराणि । ३०७ | ४१८-४१९ आश्रवसंवरद्वारदण्डाः , स्वरूपम्)। ३२५ ४११ पद्मप्रभादीनां (१४) च्यवना आरम्भिक्याद्याः कायिक्याद्या- ४३२-३३ज्ञानाद्याचाराः, मासिकाद्या३०७ श्च क्रियाः। चारप्रकल्पप्रस्थापिताद्यारोपणा ३२६ ॥ पञ्चमे प्रथमः ॥ | ४२०-२१ उपध्यादिपरिज्ञा, आगमा- ४३४-४३५. जम्बूधातकीपुष्करपूर्वा४१२-१३ गङ्गादयो द्विस्त्रिर्मासान्तर- दिव्यवहाराः । ३१९ | परार्द्धपूर्वसीतापश्चिमसीतोदो नुत्तार्या अन्यत्र भयादिभ्यः । | ४२२-२५ सुप्तजागरितसंयतासंयतानां त्तरदक्षिणवक्षस्कार (२०) देव ||८
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy