Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री
स्थानांगसूत्रे
॥ ७३ ॥
१८३-८५ कर्मभूमयः, दर्शनरुचिप्र
योगाः, व्यवसायाः ( २४ ) । १५२ १८६ प्रयोगमिश्रविधसापुद्गलाः, नरकप्रतिष्ठाने, नयविचारश्च (नयस्वरूपम् ) ।
१५३
१८७ मिथ्यात्वाक्रियाप्रयोगसमुदानाज्ञानक्रियाऽविनयाज्ञानां त्रैविध्यम् ।
१५४
१८८ धर्मोपक्रमवैयावृत्त्यानुग्रहानुशास्त्युपालम्भानां त्रैविध्यम् । १५५ १८९ कथाविनिश्चययोर्भेदाः। (अर्थकामधर्मकथालक्षणम् ) । १५६ १९०-१३ पर्युपासनाश्रवणादिफल
१५७
परम्परा ।
॥ तृतीये तृतीयः ॥ १९१ प्रतिमाप्रतिपन्नस्योपाश्रयसं
१५८
स्तारकाः ।
१९२-१९३ कालसमयादि त्रैविध्यं, वचनत्रैविध्यम् । (पुद्गलपरावर्त्तस्वरूपम् ) । १९४ - ९६ ज्ञानादिप्रज्ञापनासम्यक्त्वे, उपघातविशुद्धी च, आराधनासंक्लेशासंक्लेशातिक्रमातीचारानाचाराः, अतिक्रमादि प्रतिक्रमणं च प्रायश्चित्तत्रैविध्यम्, ( आधाकर्मादिस्वरूपम् ) । १६० १९७ अकर्मभूमयः, जम्बूमन्दरदक्षिणोत्तरवर्षवर्षधरहदतद्देवीनदीत्रिकं, जम्बूमन्दरपूर्व पश्चिमादिषु नदीत्रिकं च । १९८ देशसर्वपृथ्वी चलनम् । १९९ - २०१ किल्विषस्थितिः, शक्रप
१५९
१६१
१६२
र्षत्स्थितिः, प्रायश्चित्तगुरुपाराञ्चिकानवस्थाप्यत्रैविध्यम् । १६४ २०२ प्रवाजनादि (६) ध्वकल्प्याः । (पण्डकवातिकक्लीवस्वरूपम् ) । १६५ २०३ अवाचनीयवाचनीय दुस्संज्ञप्यसुसंज्ञयाः ।
१६६
२०४-५ माण्डलिकपर्वताः, महातिमहालयाश्च । ( मानुषोत्तरकुण्डलरुचकस्वरूपम्) । १६७ २०६ सामायिकादिनिर्विष्टकल्पादिस्थितिः ।
२०७-८ शरीरत्रयं नारकादीनां गुरुगतिसमूहानुकम्पाभावश्रुतप्रत्यनीकाः ।
२०९ पितृमात्रङ्गानि ।
२१० भ्रमणश्रमणोपासकयोर्महानि
१६९
१७०
"
बृहत्क्रमः।
॥ ७३ ॥
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164