SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे ॥ ५८ ॥ युक्ता, सामुद्रछन्दसाऽर्था गा श्रीकृताः, पञ्चदशाध्ययनार्थो वा पिण्डितः । २६२ १ अगारगुणवर्णनं, ब्राह्मणश्रमणभिक्षुनिर्ग्रन्थस्वरूपम् । ॥ इति षोडशं गाथाऽध्ययनम् ॥ ॥ इति प्रथमः श्रुतस्कन्धः ॥ १४२-५७ नि० महच्छब्दनिक्षेपाः (६) अध्ययनशब्द निक्षेपाः (६) पुण्डरीकशब्दनिक्षेपाः (८) गणनसंस्थाने द्रव्ये एकभविकादिः, प्रवरास्तिर्यगाद्याः, जलचराद्याः, अर्हदाद्याः, भुवनपत्याद्याश्च, अचित्ते कांस्यदृष्याद्याः, देवकुर्वादीनि क्षेत्राणि, काले प्रवरभ २६६ चकायस्थितयः, गणनायां रज्जुः, ( परिकर्मादिगणितं दशधा ) संस्थाने चतुरस्रं भावे प्रवरभाववन्तो ज्ञानादिमन्तो मुनयो वा, वनस्पतिपुण्डरीकेण श्रमणेन चाधिकारः, शुभस्य पुण्डरीकता अशुभस्य कण्डरीकता । २ वापीपुण्डरीकनिरूपणम् । ३ प्रथमपुरुषः कर्दमे निमग्नः । ४-६ तं तथाविधं दृष्ट्वा आगताः क्रमेण द्वितीयतृतीयचतुर्थाः अपि तथैव । २७१ ७ तथाभूतेषु तीरस्थभिक्षुशब्देनोत्पतनम् । ८ ज्ञातार्थप्रश्ने कथनोपक्रमः । १९ लोकः पुष्करिणी, कर्म उदकं, का २६९ २७० २७० २७१ २७४ मभोगाः कर्दमाः, जनजानपदाः पुण्डरीकाणि, राजा पद्मवरपुण्डरीकं, अन्ययूथिका पुरुषचतुष्कं धर्मो भिक्षुः, धर्मतीर्थ तीरं, धर्मकथा शब्दः, निर्वाणमुत्पादः । १० राजस्वरूपं, पर्षत्स्वरूपं, तज्जीवतच्छरीरवादिमतं, असिकोश्यादिदृष्टान्तैः भेदेनानुपलम्भात् क्रियादेरनभ्युपगमः, निष्क्रान्ताः, श्रमणन्ब्राह्मणतयाऽशनादिना स्वमतस्थेभ्यः पूजाsaाप्तिः, अर्वाक्प्रव्रज्यायाः २७५ सङ्कल्पः, (अनार्यक्षेत्राणि ) । २८१ ११ पञ्चभूतवादी (नास्तिकः ) द्वितीयः । २८४ १२ ईश्वरकारणिकस्तृतीयः, पुरुषा बृहत्क्रमः ॥ ।। ५८ ।।
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy