SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे हत्क्रमः॥ ॥ ५९॥ २९० द्यादिको धर्मः, गण्डाऽरतिवल्मी । म्भकामपरिग्रहवत्त्वेऽपि अहं त- विषयजिनोपदेशाद्भवेन मोक्षः, कवृक्षपुष्करिणीबुद्बुददृष्टान्तैः, निश्रया ब्रह्मचारी,सोऽन्तकारकः२९६ दुर्लङ्घा वापी पद्मं च विद्याद्वादशाङ्गी न सत्या ( ईश्वर- १६ दण्डादीनां कुट्टनादौ असातवत् दिभिरपि, जिनविद्यया सिद्धिः कर्तृत्वनिरासः)। २८७ | सर्वकायानामसातमिति न हन्त पुण्डरीकाणाम् । ३०३ | १३ चतुर्थः पुरुषो नियतिवादी। व्या इत्यादिः अतीताद्यर्हतामुप ॥ प्रथमं पुण्डरीकाध्ययनम् ॥ (नियतिवादनिरासः)। देशः, अक्रियादिगुणो भिक्षुर्देवः १६५-६८ नि० बन्धमोक्षमार्गाभ्यामसिद्धो वा स्यात्, शब्दादेवि धिकारः, द्रव्ये एजनाक्रिया, १४ आर्याद्या नराः, भिक्षायामुपस्थि रतः, त्रिविधं त्रिविधेन हिंसायाः भावे प्रयोगोपायकरणीयसमुदाताः, अर्वाक्प्रव्रज्यायाः सङ्कल्पः, परिग्रहात् साम्परायिकात् औ- ने-र्यापथ-सम्यक्त्व-सम्यग्मिप्रव्रज्यायां कामभोगानाश्रयणं, द्देशिकादेश्च, परकृतादिभोजी, थ्यात्व-मिथ्यात्वाख्याः ८, स्थाअत्राणत्वात् अन्यत्वात् माउपस्थितादिभ्योधर्मकथको ना ननिक्षेपाः (१५) सामुदानिक्या तापित्रादीनां बहिरङ्गत्वं, दुःखा न्यत्र कर्मनिर्जरायाः,श्रोतुः धर्म- संयमस्थानेन चाधिकारः (ईर्यामोचकत्वात् अत्राणत्वात् अ समुत्थानादि । ३०२ पथिक्याऽपि) क्रियाभिः प्रवान्यत्वात् हस्तादेरप्यन्यत्वादिः, १६८-६४ निजिनोपदेशेन सिद्धि- दिपरीक्षा । ३०५ जीवाजीवत्रसस्थावरज्ञानम् । २९५ . रित्यधिकारः, चक्रिण्यपि महा- १७ धर्माधर्मावुपशान्तानुपशान्तौ, अ१५ गृहस्थान्यश्रमणब्राह्मणानां सार जननेतेति, भारितकर्मणामपि । र्थदण्डादीनि त्रयोदश क्रिया ॥५९॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy