SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे ॥ ६० ॥ स्थानानि । ( वेदनाऽनुभवचतुभङ्गी ) । ३०६ १८ आत्मज्ञात्यादिहेतोरर्थदण्डः । ३०७ १९ अर्चा जिनाद्यन्तरेण हिंसाभ यपुत्र पोषणाद्यन्तरेण श्रमणनाह्मणवर्त्तनामन्तरेण सस्थावरघातोऽनर्थदण्डः । ५०-२९ हिंसासंभावनया वधो हिंसादण्डः, मृगवधादिसङ्कल्पे तितिरादिवधोऽकस्माद्दण्डः, ग्रामघातादौ अस्तेनबधे दृष्टिविपर्यासदण्डः, आत्मादिहेतोर्मृषावादे मृषाप्रत्ययः, अदत्तादाने च तत्प्रत्ययः स्वयमेव हीनदीनत्वादिना क्रोधादावध्यात्मप्रत्ययः, जात्यादि (८) मदे गर्भादिर्मानप्र ३०८ त्ययश्चासौ, मित्रादिषु महादण्डेन दण्डपाशित्वादिः मित्रदोषप्रत्ययश्च दण्डः, गूढाचारादीनां मायाप्रत्ययः, आरण्यकादीनां मूर्च्छादिमतां लोभप्रत्ययश्च दण्डः । ३० ईर्यापथिकीस्वरूपं, अतीताद्यर्हतां त्रयोदशक्रियास्थानभाषणं, अन्त्यस्थान सेवनं च । ३१ भौमादि (६५) विद्याप्रयोगोऽन्नपानवस्त्रलयनशयन कामभोगार्थं येषां तेनार्याः भाविन्येडमू काश्च । ३१६ ३१७ ३१९ ३३ आत्मादिहेतोरनुगामित्वादिना (१४) नायकसहोषितौ प्रतिसन्धाय हननाद्युपाख्याने महा पापादिः, तित्तिरादेः घातादिः, शस्यज्वालनं, गुराकर्त्तनं, उष्ट्रशालादिदाहः, कुण्डलाद्यपहार:, श्रमणब्राह्मणच्छत्राद्यपहारः तत्र निःशङ्कतया स्वयमेव प्रवृत्तिः, श्रमणब्राह्मणानां कलङ्कदानं, तिरस्करणं, परुषवदनं, अशनाद्यदानं धिग्जीवितादिमाननं, तेषामनादिसंपत्तावपि दुर्लभबोधिता, अधर्मस्थानस्यानार्यत्वादि । ३२६ ३४ श्रमणानां धर्मस्थानम् | ३२७ ३५ आरण्यकादीनां मिश्रस्थानं अनार्यादिगुणम् । ३२७ ३६ महेच्छारम्भादिमन्तो, वधच्छेदादिप्रवृत्ताः कुतोऽप्यप्रतिविरताः, बाह्याभ्यन्तरपर्षदोरपि ॐ बृहत्क्रम ॥ ॥ ६० ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy