SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे ॥ ६१ ॥ तीव्रदण्डकारकाः, मूर्छादिगुणा नरकगामिनः । ३३१ ३३२ ३७ नरकस्वरूपम् | ३८ पर्वताम्रवृक्षवत् शीघ्रपातिता, कृपक्षिता दुर्लभबोधिता च । ३३२ ३९ अनारभ्भादिगुणाः, सर्वतः प्रतिविरता, ईर्यासमित्यादिच्छिन्नशोकान्तगुणाः, कांस्यपात्रादिवत् निरुपलेतादिमन्तः, अण्डजादिप्रतिबन्धरहिताः, औपपातिकोक्तगुणाः, अस्नानादन्तधावनाद्याचाराः, मानापमानादिसहाच मुच्यन्ते महर्द्धिकादिगुणेषु देवेषु वा जायन्ते । ४० अल्पेच्छादिगुणाः, प्राणातिपातादिदेशाद्विरताः, अभिगत ६ ३३५ ४१ जीवाजीवादिगुणाः, प्रत्याख्यातभक्ताः, महर्द्धिकादिषु देवा भ वन्ति स मिश्रपक्षः, (धर्मानुरागे ३३७ परिवारक्तस्त्रीदृष्टान्तः ) । अधर्मपक्षे ३६३ पाषण्डिनः । ३३९ ४२ अहिंसाप्रतिपादनं, अङ्गारपाव्यादानदृष्टान्तोपनयौ, हिंसाफलं, सर्वप्राणादीनामहिंसादिः मोक्षमार्गः । ४३ द्वादशभिः क्रियास्थानैर्न सेधनादि, किन्तु त्रयोदशेन स्थान इत्यात्मार्थित्वादिगुणो भिक्षुः । ३४१ ॥ द्वितीयं क्रियास्थानाध्य० ॥ १६९-१७८ नि० अन्तक्रियास्थाने सदाहारगुप्तिः, आहार आ ३४२ धारः, स च दोषरहितः, आहारनिक्षेपाः (५) द्रव्ये सचि तादिः, क्षेत्रे नगरस्य जनपदः, भावे ओजोलोमप्रक्षेपैः, ओजआदेः स्वरूपं तत्स्वामिनः, तत्कालः तत्साधनं, (केवलिन आहारसिद्धिः) अनाहारकालश्च परिशानिक्षेपातिदेशः । ४४-५६ बीजकायचतुष्टयं पृथिव्यादिशरीराण्याहाराः पृथ्वीयोनिकवृक्षेषु वृक्षाः वृक्षयोनिकवृक्षेषु वृक्षाः वृक्षयोनिकेषु मूलादीनि । वृक्षयोनिकेध्वध्यारुहाः । वृक्षयोनिकेष्वध्यारोहेवध्यारोहाः । अध्यारोहयोनिकेष्वध्यारोहाः । अध्यारोहयो ३४७ बृहत्क्रमः ॥ ॥ ६१ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy