Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 59
________________ सूत्रकृतांगे बृहत्क्रम षी, न स्वयं सूत्रार्थकारी, शा यः, आगमे द्वादशाङ्गे ग्रन्थ- ।। रेषां देवानामपि मोक्षः, आईखभक्तः, अनुवीच्यवाक्, श्रु श्लोकादि । २५४ तानांतु मनुष्यस्यैव, दुर्लभं मानुतदाता, शुद्धसूत्र उपधानवान् ६०७-२१७ आवरणक्षयात्सर्वशः, अ य, सम्बोधिः, तथा लेश्या । २५९ आदेयवाक्यः, कुशलो व्यक्तो नीदृशस्याख्याता (मीमांसका- ६२५-३१, नानीदृशस्य शुद्धधर्माभाषितुमर्हति । २५१ दिव्यवछेदः) न तत्र तत्र, स ख्यायिनो जन्मकथा, न तथा॥ इति चतुर्दशं ग्रन्थाध्ययनम् ॥ त्यसम्पन्नता भूतमैत्री, अवि गतस्योत्पादः, अप्रतिज्ञास्तथारोधः, जीवितभावनः, तीरप्राप्तः, गताः, काश्यपप्रवेदितान्निष्ठा१३२ नि० आदानस्य तत्पर्यायत्वाद्रह- निर्जरासंवरयुक्तः, अकर्मणो न प्राप्तिः, पण्डितवीर्यात् पूर्वकर्म__णस्य च निक्षेपः (४)। २५२ जन्म, अस्त्रीको वीरः, खीव क्षयाऽनादाने, वीरो न कर्म१३३ नि० आदानीयपव्याख्या, (प्र- जिनो निर्बन्धाः, पापकर्मावन्ध कर्ता, संयमात्कर्मनाशः, शल्यथमस्यान्त्यं पदं द्वितीयस्यादौ, काः, निर्वाणसंमुखाः, मार्गानु कर्तनान् मुक्ता देवावा, दुनिर्बोसङ्कलिकादि तन्नाम तन्निक्षेशासकाः, अनुशासकगुणाः (व धमार्गात् कालत्रयेऽपि तीर्णाः । २६१ पाश्च)। २५२ सुमत्त्वाद्याः) स एव मनुष्याणां | इति पञ्चदशमादानीयाख्यमध्ययनम् ॥ १३४-३६ नि० आदिनिक्षेपाः (४) चक्षुः, निष्काङ्क्षः, अन्तसेवी, | १३७-४१ नि० गाथानिक्षेपाः (४) द्रव्ये स्वभावः, स्वस्थाने भावे धर्माराधकः । २५८ द्रव्ये पुस्तकलिखिता, भावे सानोआगमे महाव्रतप्रतिपत्तिसम- [६२२-२४० नामनुष्येषु मोक्षः, अप- । कारोपयोगान् मधुराभिधान ॥ ५७॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164