Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 68
________________ AMहवक्रमः॥ N सूत्रकृतांगे (अमानोनशब्दार्थभिन्नता) राज गृहनगरे नालन्दाबाहिरिका, ॥६६॥ मनोरथे गौतमेनोदकाय भाषि तमेतत् । ६९-७१ राजगृहनालन्दयोर्वर्णनं, लेप गाथापतिश्रमणोपासकवर्णनं, ह स्तियामवनखण्डवर्णनम्। ४०९ N२०५ नि० श्रावकधर्मविषये उदक- । ा प्रश्नगौतमोत्तरौ। N७२ जिज्ञासाप्रदर्शनं, उत्सरानुम तिश्च । ७३-७७ सस्थावरयोर्गमागमात्कु मारपुत्रकारितं दुष्प्रत्याख्यानं, असभूतप्रत्याख्यान, सानामेव त्रसता, त्रसभूतत्वं तु स्थावराणामपि ( उपमातादार्थ योरपि प्रसङ्गः ), श्रावकाणां । ३ च यथोभयसंमतं तथाऽत्र, गृहपतिचौरग्रहणविमोक्षणशा न भूतशब्देनार्थः । ४१९ तेन त्रसवधविरतिः (पुत्रषट्क ८०-८१ स्थूलवतोच्चारे स्वार्थक्रियादृष्टान्तः) स्थावरगतानां न त्र निषेधे कालकरणे सम्यकालः१ सता भिन्नभिन्नकर्मोदयत्वात् । ४१५ अनगारत्वस्य चातुर्दश्यादिपौ७८ श्रावकस्यैकस्मादपिप्राणातिपाता- षधस्थ चाशक्तौ भक्तप्रत्यादविरमणं, त्रसस्थावराणां पर ख्याने त्रिविधत्रिविधेऽनाश्रस्परगमागमात् , इत्युदकः त्रस वकाले सम्यकालः, अविरतास्थावरानुच्छेदानास्माकमेतत् , नां दुर्गतिः, अनारम्भाणां सुभवन्मते परस्परं सर्वेषां गमा गतिः, अल्पेच्छादिगुणवतां देगमाद् दण्डनिक्षेपासम्भवः । ४१७ शविरतानां सुगतिः, आर७९ अगारिभूतस्थानगारस्य वधेनान पियकादीनां स्वघातनिवारिणागारनिवृत्तिभङ्गः१ अगारिभूत मासुरत्वं च्युतस्य चैलमूकत्वं, स्यानगारल्यन सर्वदण्डत्यागः दीर्घसमाल्पायुष्कश्रमणोपास - २ अन्यतीर्थीभूतस्यानगारस्य कानां सुप्रत्याख्यानात्सद्भगतिः, पूर्वमन्यतीर्थिकस्यासमाचरणं केवलसामायिकवतां सद्गतिः, "

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164