SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ AMहवक्रमः॥ N सूत्रकृतांगे (अमानोनशब्दार्थभिन्नता) राज गृहनगरे नालन्दाबाहिरिका, ॥६६॥ मनोरथे गौतमेनोदकाय भाषि तमेतत् । ६९-७१ राजगृहनालन्दयोर्वर्णनं, लेप गाथापतिश्रमणोपासकवर्णनं, ह स्तियामवनखण्डवर्णनम्। ४०९ N२०५ नि० श्रावकधर्मविषये उदक- । ा प्रश्नगौतमोत्तरौ। N७२ जिज्ञासाप्रदर्शनं, उत्सरानुम तिश्च । ७३-७७ सस्थावरयोर्गमागमात्कु मारपुत्रकारितं दुष्प्रत्याख्यानं, असभूतप्रत्याख्यान, सानामेव त्रसता, त्रसभूतत्वं तु स्थावराणामपि ( उपमातादार्थ योरपि प्रसङ्गः ), श्रावकाणां । ३ च यथोभयसंमतं तथाऽत्र, गृहपतिचौरग्रहणविमोक्षणशा न भूतशब्देनार्थः । ४१९ तेन त्रसवधविरतिः (पुत्रषट्क ८०-८१ स्थूलवतोच्चारे स्वार्थक्रियादृष्टान्तः) स्थावरगतानां न त्र निषेधे कालकरणे सम्यकालः१ सता भिन्नभिन्नकर्मोदयत्वात् । ४१५ अनगारत्वस्य चातुर्दश्यादिपौ७८ श्रावकस्यैकस्मादपिप्राणातिपाता- षधस्थ चाशक्तौ भक्तप्रत्यादविरमणं, त्रसस्थावराणां पर ख्याने त्रिविधत्रिविधेऽनाश्रस्परगमागमात् , इत्युदकः त्रस वकाले सम्यकालः, अविरतास्थावरानुच्छेदानास्माकमेतत् , नां दुर्गतिः, अनारम्भाणां सुभवन्मते परस्परं सर्वेषां गमा गतिः, अल्पेच्छादिगुणवतां देगमाद् दण्डनिक्षेपासम्भवः । ४१७ शविरतानां सुगतिः, आर७९ अगारिभूतस्थानगारस्य वधेनान पियकादीनां स्वघातनिवारिणागारनिवृत्तिभङ्गः१ अगारिभूत मासुरत्वं च्युतस्य चैलमूकत्वं, स्यानगारल्यन सर्वदण्डत्यागः दीर्घसमाल्पायुष्कश्रमणोपास - २ अन्यतीर्थीभूतस्यानगारस्य कानां सुप्रत्याख्यानात्सद्भगतिः, पूर्वमन्यतीर्थिकस्यासमाचरणं केवलसामायिकवतां सद्गतिः, "
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy