Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 36
________________ आचाराने ॥३४॥ २७१ अकल्पनीयाग्राह्यत्वोपदेशः । ३४९ । असाधारणपिण्डावाप्तौ कर्तव्य य्याया निक्षेपचतुष्कम् ३५१ प्रथमेऽष्टमः २-१-१-८ ॥ विधिश्च । ३०३ नि० सचित्तद्रव्यशय्यायां गौ तमनैमित्तिकदृष्टान्तः ।। २७३ अनेषणीयपिण्डपरिहार्यत्वो २८१ इक्षुपर्वमध्याद्यकल्पनीयपरिग्रहणे परिष्ठापनविधिः । ३५४ | ३०४ नि० काये पह भावे भावशय्या । पदेशः । ३५० २८२ अप्रासुकलवणागमे विधिः । ३०५-३०७ नि० उद्देशनये शय्याधिकारः। २७४ अनेषणीयपिण्डयाचनप्रतिषेधः३५२ | ॥ प्रथमे दशमः ॥ २-१-१-१० १ उद्गमदोषाः संसक्तापायाश्च । २७५ गृहीताहारस्य सुरभिदुरभि२८३ ग्लानाय गृहीते पिण्डे मायानि २ शौचवादिदोषाः शय्यात्यागश्च गन्धत्वेऽपरित्यागत्वम् । धः । ३५५ ३ छलनापरिहारः स्वाध्या२७६ गृहीतपानकस्य पुष्पकषायपा- | २८४ ग्लानाय दत्ते पिण्डे मिथ्याग्ला ययोग्यस्थानम् । ३६० । नकापरित्यागत्वम् । नान्तरायनिषेधः । ३५६ | २८७ सांडायेकबहुसाधर्मिकश्रमण२७७ अधिकाहारपरिगृहीते विधिः । |२८५ पिण्डपानेषणासप्तके । मिक्ष्वाधुद्दिष्टादिशय्यायां स्था२७८ अनेषणीयाहारपरित्यागे भिक्षोः २८६ प्रतिपद्यमानपूर्वप्रतिपन्नपिण्ड नादिवर्जनम् । सामग्यम् । ३५३ | पानैषणस्य कर्तव्यो विधिः । ३५८ | २८८ साधूद्देशेन महद्वारकरणे कन्दपी॥ प्रथमे नवमः ॥ २-१-१-६ ॥ | ॥ प्रथमे एकादशः ॥ २-१-१-११ ॥ ठादिसङ्कमणे स्थानादिनिषेधः ३६१ / २८० साधारणादिपिण्डावाप्तौ व- इति पिण्डैषणाध्ययनम् ।।२-१-१॥ २८९ विनाऽऽगाढानागाढकारणैः स्कन्धसतिगतसाधोः कर्त्तव्यविधिः, २९८-३०२ नि० द्रव्यादिभेदेन श मञ्चादावस्थानं, स्थाने यतना च ३६२ ॥३४॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164