Book Title: Angakaradi Laghu Bruhad Vishayanukramau
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
सूत्रकृतांगे|
बृहत्क्रमः॥
॥४९॥
पनं द्रव्येऽसांसारिके तीर्थाती- |६५-८२ नि० तिसृषु नरकपालकृता र्थसिद्धादिः (१५) सांसारिके वेदना, शेषासु अनुभावेन, नएकेन्द्रियादिः जातौ पृथिव्यादिः रकपालानां नामानि कार्याणि च १२५ रूप्यजीवे स्कन्धादिः, अरूपिणि
३००० नरके वेदनायाः वर्णनं । धर्मास्तिकायादिः, क्षेत्रे स्थाने
३०१ प्रश्नः, उत्तरस्योपक्रमः । १२६ ऽधोलोके रत्नप्रभादिः सीमन्त
३०२-३०३० रौद्रस्य पापिनो नकादिश्च, तिरश्चि द्वीपसमुद्राः, रके पतनं, आत्मसुखमाश्रित्य ऊर्ध्वलोके सौधर्मादिः विमाने
हिंसकादेश्च (नरकवेदना) १२७ न्द्रकादिश्च, दिशि द्रव्ये स्वाम्ये ३०४-३२६, हिंसयाऽनिवृत्त्या च च, आर्यानार्यक्षेत्रविभक्तिर्वा नरकगामिता नरकपालशब्द(२५॥ आर्याः, अनार्याश्चानेकधा) श्रवणात् कांदिशीकता, दाहे कालेऽतीतादि, एकान्तसुषमा
करुणस्वननं वैतरणितरणं, कीदि समयादि च, भावे जीवे औ
लविद्धानां नावुपसर्पणं, शूलादयिकादि २१-२-२-१८-बहु
दिवेधः, शिलाबन्धनं, उदकनि२६ भेदाः, अजीवे वर्णादिग
मजनं, मुर्मुरादौ लोलनं पात्युपष्टम्भादि च । १२३ । चनं च, सर्वतोऽग्निदाहः, सदा
धर्मः, मत्स्यवत्तापसहनं, हस्तपादादिच्छेदः, रुधिरोद्धमः, म. त्स्यवत्पाकः, तथाऽपि न भस्मीभावो, न मरण, निरन्तरं तापः, परमाधार्मिककृता पीडा, दण्डधातः, पूर्वकृतस्मारणेनाऽशुच्यादिभक्षकत्वं, कृम्युपद्रवः, निगडयन्त्रणा, वेधः, कीलनं, नक्रौष्ठकर्णजिह्वाच्छेदः, शूलाभितापः, अहर्निश स्वननं, शोणितादिगलनं, क्षारक्षेपः, कुम्भ्यां क्षेपः, तप्तत्रवादिपानं, अल्पेनात्मवञ्चकानां कलुषार्जनं
नरकस्थानं च ॥आद्यः उद्देशः। १३५ | ३२७-३५१७ नरकदुःखोपक्रमः, ह
स्तपादबन्धः, उदरपाटनं, वर्ध
॥४९॥
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164