SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ हत्क्रमः। आचारावे १९७ सुप्रज्ञापितधर्मता । २६८ | २०९ शीतापगमे वस्त्रत्यागः । | २२० अचेलकस्य समाचारः। २८७| १९८ ऊधिस्तिर्यगादिषु दण्डनि- | २१० एकैकवतात्यागे तपस्त्वम् । २७८ | २२१ अचेलकस्य तृणशीततेजआदि॥२९॥ षेधः । २६९ | २११ भगवदुक्तज्ञानक्रियावत्त्वम् ।। स्पर्शसहनम् । ॥ अष्टमे प्रथमः ८-१॥ २१२ शीताद्या मरणेऽपि मोक्षः। २७९ | २२२ आहारग्रहणादौ चतुर्भङ्गी । २१९ आधाकर्माधशनाद्यप्रतिज्ञानम् । २७० ॥ अष्टमे चतुर्थः ८-४॥ | २२३ अचेलकस्योद्यतमरणम् । २८९ | | २०० आधाकर्माद्यशनाद्यग्रहणम् । २७१ । २१३ द्विवस्त्रधारिसमाचारः अभ्या ॥ अष्टमे सप्तमः ८-७॥ २०१ घातादिसहनं धर्माख्यानं च । २७२ हृतान्नादिनिषेधश्च । २८० II २०२ अमनोज्ञायाशनादिदाननिषेधः । २७३ | २१४ वैयावृत्त्यस्य करणेऽकारणे च | २० मरणे धीरस्य समाधिः । २०३ समनोज्ञायाशनदानाद्युपदेशः।। मोक्षः। २८१ कर्माप्एकत्रोटनम् । ॥ अष्टमे द्वितीयः ८-२॥ ॥ अष्टमे पञ्चमः ८-५ ॥ कषायाहारयोरल्पत्वमन्तेऽग्लानिश्च। २०४ यूनां त्यागधर्मवत्त्वम् । २७४ | २१५ एकवस्त्रधारिसमाचारः । २८२ जीवितमरणयोरसङ्गः। २०५ केषाञ्चित्परीषहभग्नत्वम् । २७५ |२१६ एकाकित्वभावना। २४० समाधिना शुद्धात्मैषणम् । २०६ साधोः परीषहे कर्त्तव्यम् । २१७ आहारादेर्दृष्टान्तरेऽप्रचारः । अर्द्धसंलिखितेऽन्यत्र चापि सं२०७ परकृताग्नेरसेवनम् । २१८ संलेखनाऽनशनबुद्धिः । २८४ लेखनाऽनशनं । ॥ अष्टमे तृतीयः ८-३ ॥ २१९ अनशनविधिः। २८५ ग्रामादौ संस्तारकः । २०८ त्रिवस्त्रधारिसमाचारः । २७७ ॥ अष्टमे षष्ठः ८-६ ॥ अनाहारेऽप्युपसर्गसहनम् । २९० २७६ ॥२९॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy