Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 296
________________ मूलं-१७१ २९३ .... वृ. प्रवचनतः साधर्मिका नाभिग्रहतः श्रावका यतयथ विसदृशाभिग्रहसहिताः, तत्र श्रावकाणामर्थाय कृतंकल्पतेनसाधूनाम,अभिग्रहेणसाधार्मिकानप्रवचनेन, निवतीर्थकरप्रत्येकबुद्धाः, एतेषांचाायकृत कल्पते, प्रवचनतःसाधर्मिकाअभिग्रहतश्चसाधवःश्रावकाश्चसमानाभिग्रहाः, अत्रापिश्रावकाणामयिकृतं कल्पतेनसाधूनां,नप्रवचनतोनाप्यभिग्रहतः,तीर्थकरप्रत्येकबुद्धनितवा विसदृशाभिग्रहकलितानिरभिग्रहा वा,तेषामायकृतंकल्पते, एवंपवयणभावण'त्तिएवं-पूर्वोक्तेनप्रकारेणप्रवचनभावनेति-प्रवचनभावनाचतुर्भङ्गिका भावनीया, तद्यथा-प्रवचनतः साधर्मिका न भावनातः, साधवः श्रावका वा विसदृशभावनाकाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पतेन साधूनां, भावनातः साधर्मिकानप्रवचनतः, निवतीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिका भावनातश्च, साधवः श्रावकाच समानभावनाकाः तत्र श्रावकाणामर्थाय कृतं कल्पतेन साधूना, न प्रवचनतो नापि भावनातः तीर्थकरप्रत्येकबुद्धनिहवा विसदृशभावनाकाः एतेषामयिकृतंकल्पते.तदेवमुक्तानिप्रवचनाश्रितानांषण्णांचतुर्भङ्गिकानामुदाहरणानि. एत्तो सेसाणवोच्छामि'त्तिइतऊर्ध्वशेषाणांचतुर्भङ्गिकाणामुदाहरणानिवक्ष्याप्रतिज्ञातमेवातिदशेननिर्वाहयतिमू. (१७२) लिंगाईहिवि एवं एकेकेणं तु उवरिमा नेया। जेऽनन्ने उवरिल्ला ते मोत्तुं सेसए एवं॥ वृ. 'लिङ्गाईहिवि' इत्यत्र सप्तम्यर्थे तृतीया ततोऽयमर्थः-एवं-पूर्वोक्ते न प्रकारेण लिङ्गादिष्वपिलिङ्गदर्शनप्रभृतिष्वपिपदेषुएकैकेनलिङ्गादिनापदेन उपरितनानि'दर्शनज्ञानोभृतीनिपदानिनयेत्, किमुक्तं भवति ?लिङ्गदर्शनप्रभृतिषु पदेषु दर्शनज्ञानादिभिः पदैः सह याचतुर्भङ्गिकास्ताः पूर्वोक्तानुसारेणोदाहरेत. अतीवेदं सङ्क्षिप्ततरमुक्तम्, अतोन्यक्षेण विवक्षुरिदमाह- 'जेऽनन्ने' इत्यादि, ये अनन्ये उदाहरणापेक्षया अन्यादृशानभवन्तिभङ्गाःतान्मुक्त्वाशेषकान्भङ्गकान्एवं वक्ष्यमाणप्रकारेणजानीत, इयमत्रभावना-इह लिङ्गदर्शनयोर्ये चत्वारो भङ्गाःसोदाहरणा वक्ष्यन्ते-तादृशा एवप्राय उदाहरणापेक्षया लिङ्गज्ञानलिङ्गचरणयोरपि भङ्गाः, ततस्तान्मुक्त्वा लिङ्गदर्शनलिङ्गाभिग्रहादिसत्कान भङ्गानुदाहररिष्यमीति, तत्र लिङ्गदर्शनयोरियं चतुर्भङ्गिका, लिङ्गतः साधर्मिका न दर्शनतः, दर्शनतः साधर्मिका न लिङ्गतः, लिङ्गतोऽपि साधर्मिका दर्शनतच, न लिङ्गतो नापि दर्शनतः, तत्राद्यं भङ्गद्वयमुदाहरतिम. (१७३) लिङ्गेन उसाहम्मी नसणे वीसुदंसि जइ निण्हा। पत्तेयबुद्ध तित्थंकराय बीयंमि भंगंमि॥ वृ.लिङ्गेनसाधर्मिका नदंसणे' इत्यत्रतृतीयार्थेसप्तमीनदर्शनन, 'विष्वगदर्शना विभिन्नदर्शनायतयो निवाश्थ, उपलक्षणमेतत, विभिन्नदर्शनाएकादशप्रतिमाप्रतिपन्नाः श्रावकाच, तत्र निहवा मिथ्यादृष्टित्वान्न दर्शनतःसाधर्मिकाः, अत्रचनिहवानांश्रावकाणांचाायकृतंकल्पतेनयतीना, द्वितीयेभङ्गेदर्शनतःसाधर्मिका न लिङ्गत इत्यवरूप प्रत्यकबुद्धास्तीर्थकृत एकादशप्रतिमाप्रतिपन्नवाः श्रावकाच समानदर्शना ज्ञयाः. तेषामायकृतंकल्पत,शषभङ्गद्यवयमुदाहरामलिङ्गतःसाधर्मिकादर्शनयश्चसमानदर्शनासाधवएकादशी प्रतिमांप्रतिपन्नाःश्रावकाश.अत्रापिश्रावकाणामायकृतंकल्पतेनसाधूनां,नलिङ्गतोनापिदर्शनतोविसदृशदर्शनाः प्रत्येकबुद्धतार्थंकरा एकादशप्रतिमाप्रतिपन्नवर्जाः श्रावकाच, तेषामर्थाय कृतं कल्पत, लिङ्गज्ञानचतुर्भङ्गिका त्वेवं, लिङ्गतः साधर्मिकानज्ञानत, ज्ञानतः साधर्मिकान लिङ्गतः, लिङ्गतः साधर्मिका ज्ञानतथ, न लिङ्गतो नापि ज्ञानतः, अस्याश्रुतर्भङ्गिकाया आद्यभङ्गडयोदाहरणानि प्रायो लिङ्गदर्शनचतुर्भङ्गिका. द्यद्वयसदृशानीतिकृत्वा नियुक्ति कृन्नोदाहरति. ततो। वयमेवोदाहरामः लिङ्गतः साधर्मिका न ज्ञानतः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436