Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३६२
पिण्डनियुक्तिः- मूलसूत्रं
उवनइमज्जधाईमंडणधाईएं सुइदह।। वृ. स्नानधात्री प्रथमतः स्नेहनाभ्यङ्गितं ततो हस्ताभ्यां सम्बाधितं तदनन्तरं पिष्टिकादिनोद्वर्तितं ततो मज्जितं-शुचीभूत-देहंबालंकृत्वामण्डनधान्याःसमर्पयति। उक्तामज्जनधात्रीःसम्प्रतिमण्डनधात्रीत्वस्य कारणं करणं च तथाऽभिनवस्थापिताया धान्या दोषप्रकटनं च यथा साधुः करुते तथा दर्शयतिमू. (४५७) उसुआइएहि मंडेहि तावणं अहवणं विभूसेमि।
हत्थिच्चगा व पाए कया गलिच्चा व पाए वा ।। वृ. 'इषुकः' इषुकाकारमाभरणम् अन्ये तिलकामित्याहुः आदिशब्दात क्षुरिकाकाराद्यामरणपरिग्रहः. इह भिक्षार्थं प्रविष्टः सन् श्राद्धिकाचित्तावर्जनार्थ बालकमनामरणमवलोक्यतज्जननीमेवमाह-इषुकादिभिः आभरणविशेषेस्तावदेनं बालकं गण्डव' विभूषय, एतत्मण्डनधात्रीत्वस्य कारणम्। अथवा यदिपुनस्त्वंन प्रपारयसि तहं बिभूषयामि. एतत स्वयं मण्डनधात्रीत्वस्य करणं । पूर्वधात्रीस्थानीयाभिनवस्थापिताया मण्डनधान्यादोषानाह-हत्थिच्चगा' हस्तयोग्यान्याभरणानिपादकतानि.अथवा गलिव्वा'गलसत्कानि आभरणानिपादे कृतानितस्मान्नेयं मण्डनधात्रीमण्डनेऽभिक्षा.ततस्तस्यामण्डनधात्रीत्वाड्यावनमित्यादि पूर्ववद्भावनीयम्। उक्तामण्डनधात्री, रम्प्रत्यभिनवस्थापितायाः क्रीडनधान्या दोषप्रकटनं क्रीडनधात्रीत्वस्य करणं कारणं च यथा विदघाति साधुस्तवाऽऽहमू. (४५८) ढङ्करसर छुन्नमुहो मउयगिरो मउयमम्मनुल्लावो।
. उल्लावणगाईहिं व करेइ कारेइ वा किडं। वृ. एषाऽभिनवस्थापिता क्रीडनधात्री ढङ्करस्वरा, ततस्तस्याः स्वरमाकर्णयन् बालो ‘छन्नमुखः' क्लीबमुखो भवति, अथा मृदुगीरेषा ततोऽनया रम्यमाणो बालो मृद्गीर्भवति, यदिवा 'मृदमन्मनोल्लापः' अव्यक्त वाक. तस्मान्नैषा शोभना, किन्तु चिरन्तन्येवेत्यादिप्रागिव, तथा भिक्षार्थं प्रविष्टः श्राद्धिकाचित्तावर्जनाथबालमुल्लापनादिभिःस्वयंक्रीडांकारयंति।उक्ताक्रीडनधात्री,सम्प्रत्यङ्कधान्याअभिनवस्थापितायाः स्फेटनाय सामान्यतो दोषप्रकटनं यथा साधुः करोति तथा दर्शयतिमू. (४५९) थुल्लीऍ वियडपाओ भग्गकडीसुक्कडाए दुक्खं च।
निम्मंसकक्खडकरहिं भीरुओ होइ धेप्यते॥ वृ.इह स्थलया मांसलयाधान्याकट्याध्रियमाणोबालः विकटपाद: परस्परवहन्तरालपादोभवति, भनकट्या शुष्ककट्या वा कट्यां ध्रियमाणो दःखं तिष्ठति. निर्मासकर्कशकराभ्यां च ध्रियमाणो बालो भीरुभवति. एवा चामिनवस्थापिता धात्री अन्यतमदोषदृष्टा तस्मान्न युक्ता किन्तु प्राक्तन्यवत्यादि - प्रागिव। अधात्रीत्वस्य कारणं स्वयं करणं चस्वयमवभावीयं तच्चवकोऽपिसाधुर्भिक्षार्थप्रविष्टा बालक रुदन्तमवलोक्य तज्जननामवमाह-अङ्कगृहाणदंबानक यननरादिति, यदि पुनस्त्वंनप्रपारयसितहिवा गृह्णामि। सम्प्रति क्रीडनधात्रीत्वस्य करण दोषं दृष्टान्तन भावयतिमू. (४६०) कोल्लइरे वत्थव्वो दत्तो आहिंडओ भवे सीसा।
अवहरड धाइपिंड अंगुलिजलणे य सादिव्वं ॥ वृ.कोल्लकिरेनगरेवार्द्धकवर्तमानाःपरिक्षीणजवाबलाःसङ्गमस्थविरानामसूरयः, तथान्यदादुर्भिक्षे जाते सति सिंहाभिधानः स्वशिष्य आचार्यपदे स्थापयित्वा गच्छंच सकलं तस्य समान्यत्र सुभिक्षे देशे विहारक्रमेण प्रेषितः. स्वयं चैकाकी तत्रैव तस्थौ, ततः क्षेत्रं नवभिर्भागविभज्य तत्रैव यतनया मासकल्पान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436