Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-७०८ शरीरव्यच्छेदार्थं ६, सर्वत्र नभुञ्जीतिति क्रियासम्बन्धः।। एनामेव गाथां विवृन्नाहमू. (७०९) ___ आयको जरमाई रायसन्नायगाइ उवसग्गो।
बंभवयपालणट्टा पाणिदया वासमहियाई॥ वृ.आतङ्को-ज्वरादिस्तस्मिन्नुत्पन्ने सतिन भुञ्जीत, यत उक्तम्
बलावरोधि निर्दिष्टं, ज्वरादौ लङ्घनं हितम्।
ऋतेऽनिलक्षमक्रोधशोककामक्षतज्वरान् ।। राजस्वजनादिकृते उपसर्गेयद्वादेवमनुष्यतिर्यककृते उपसर्गे जाते सतितदुपशमनार्थेनाश्नीयात, तथा मोहोदये सति ब्रह्मव्रतपालनार्थ न भुञ्जीत, भोजने निषिद्धे हि प्रायो मोहोदयो विनिवर्त्तते, तथा चोक्तम्,
विषया विनिवर्तन्ते, निराहारस्य देहिनः।
रसवज रसोऽप्येवं. परं दृष्ट्रा निवर्तते॥ तथा वर्षे वर्षति महिकायां वा निपतन्त्यां प्राणिदयार्थ नाश्नीयात. आदिशब्दात सुक्ष्ममण्डकादिसंसक्तायां भूमौ प्राणिदयार्थमटनं परिहसन्न भुञ्जीत। मू. (७१०) तवहेउ चउत्थाई जाव उछम्मासिओ तवो होइ।
छटुं सरीरवोच्छेयणट्ठया होअणाहारो॥ वृ. 'तपोहेतो.' तपःकरणनिमित्तं न मुञ्जीत, तपश्चतुर्थादिकं चतुर्थादारभ्य तावद्भवति यावत्, 'पाण्मासिकं' षण्मासप्रमाणं, परतो भगवद्वर्द्धमानस्वामितीर्थे तपसः प्रतिषेधात्, षष्ठं पुनः प्रागुक्त विधिना चरकामलेशरीव्यवच्छेदार्थबवत्यनाहारः। तदेवमुक्तं कारणद्वारं,तदुक्तौचौक्ताग्रासैषणा,तदभिधानाच समाप्ता गवैषणाग्रहणैषणाग्रासैषणाभेदात्त्रिविधाऽप्येषणा। मू. (७११) सोलस उग्गमदोसा सोलस उप्पायणाए दोसाउ।
दस एसणाएँ दोसा संजोयणमाइपंचेव॥ वृ.सुगमा,सर्वसङ्ख्ययासप्तचत्वारिंशदेषणादोषाः।एतान्विशोधयपिण्डंविशोधयति, पिण्डविशुद्धौ च चारित्रशुद्धिः, चारित्रशुद्धौ मुक्ति सम्प्राप्तिः उक्तं च
एए विसोहयंतो पिंडं सोहेइ संसओ नत्थि। एए अविसोहिते चरित्तभेयं वियाणाहि॥ समणत्तणस्स सारो भिक्खायरिया जिणेहिं पन्नत्ता। एत्थ परितप्पमाणं त जाणस मंदसंवेगं॥ नाणचरणस्स मूलं भिक्खायरिया जिर्मोहिं पन्नत्ता। एत्थ उ उज्जममाणं तं जाणसु तिव्वसंवेगं॥ पिंडं असोहयंतो अचरित्ती एत्थ संसओ नत्थि। चारित्तंमिअसंते निरत्थिया होइ दिक्खा उ॥ चारित्तंमि असंतंमि, निव्वाणं न उगच्छइ। निव्वआणमि असंतंमि, सव्वा दिक्खा निरत्थगा॥ तस्मादुगमादिदोषपरिशुद्धः पिण्ड एषयितव्य इति। मू. (७१२) एसो आहारविही जहभणिओ सव्वभावदंसीहिं।
धम्मावरसगजोगा जेन न हायंतितं कुज्जा॥ वृ. एषः आहारविधिः' पिण्डविधिः यथा' येन प्रकारेण भणितस्तीर्थकरादिभिस्तथा कालानरूपस्वमतिविभवेनमयाव्याख्यातइतिवाक्यशेषः।पश्चार्टेनापवादमाह- 'धर्मे'त्यादि धर्मावश्यकयोगाः' श्रुतधर्मचारित्रधर्मप्रतिक्रमणादिव्यापारायेन नहीन्यते'नहानिंव्रजन्तितत्कुर्यात,तथातथाऽपवादंसेवेतेति भावः।साधुनाहियथायथमुत्सर्गापवादस्थितेनभवितव्यायाचापवादमासेवमानस्याशठस्यविराधनासाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436