Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३४३
मूल-३७६ मू. (३७६) पिहिउन्भिन्नकवाडे फासुय अप्फासुए य बाद्धव्वे।
अप्फासु पुढविमाई फासुय छगणाइदद्दरए। वृ. उभिन्नं द्विधा, तद्यथा-पिहितोभिन्नं कपाटोभिन्नं च, तत्र यत् कुतुपादेः स्थगितं मुखं साधूनां तैलघृतादिदानार्थमुद्भिद्य तैलादि साधुभ्यो दीयते तद्दीयमानं तैलादि पिहितोद्भिन्नं, पिहितमुद्भिन्नं यत्र तपिहितोद्भिन्नमितिव्युत्पत्तेः, तथायपिहितंकपाटमुद्भिद्य-उद्घाट्यसाधुभ्योदीयतेतत्कपाटोद्भिन्नं, व्युत्पत्तिःप्रागिव, तत्रपिहितोदिभन्ने यत्पिधानंतद्दिधा, तद्यथा-प्रासुकमप्रासुकंच, सचेतनमचेतनं चेत्यर्थः, तत्र 'अप्रासुकं' सचित्तपृथिव्यादिमयं, 'प्रासुकं' छगणादिदर्दरके, तत्र छगणं-गोमयः, आदिशब्दाद्भस्मादिपरिग्रहःदईरकः-मुखबन्धनंवस्त्रखण्डम्।अत्रपिहितोद्भिन्नेकपाटोदिभन्नेचदोषानमिधित्सुराहमू. (३७७) उब्भिन्ने छक्काया दाने कयविक्कए यअहिगरणं।
तेचेव कवाडंमिवि सविसेसा जंतमाईसु॥ वृ.उद्भिन्ने-पिहितोद्भिन्नेषट्कायाः उद्भेदकालेषटकाया:पृथिवीकायादयोविराध्यन्ते,ततःप्रथमतः साधुनिमित्तंकुतुपादिमुखे उद्भिन्नेसतिपुत्रादिभ्यस्तैलादिप्रदाने, तथाक्रयविक्रये-क्रयेविक्रयेचाधिकरणंपापप्रवृत्तिरुपजायते, तथा एत एवषट्कायविराधनादयो दोषाः 'कपाटेऽपि कपाटोद्भिन्नेऽपि सविशेषास्तु 'यन्त्रादिषु' यन्त्ररूपकपाटादिषु द्रष्टव्याः, तत्र यान्यतीव सम्पुटमागतानि कुञ्चिकया चोद्घाट्यन्ते यानिच दईरकोपरिपिट्टणिकायाएकदेशवर्तिनिमालप्रवेशरूपद्वारेतानियन्त्ररूपकपाटानिआदिशब्दात्परिघादिग्रहः । सम्प्रत्येनामेव गाथां व्याचिरख्यासुः प्रथमतः 'उन्भिन्ने छक्काया' इत्यवयवं व्याख्यानयन् गाथाद्वयमाहमू. (३७८) सच्चित्तपुढविलितं लेलु सिलं वाऽवि दाउमोलितं।
सच्चितपुढविलेवो चिरंपि उदगंअचिरलिते॥ मू. (३७९) एवं तु पुव्वलित्ते काया उल्लिंपणेऽवितेचेव।
तिम्मेउं उवलिंपइ जउमुहं वावि तावेउं॥ वृ.इहकुतुपादिमुखंदईरकोपरिकदाचित् लेखें लेष्टुंशिलांवा-पाषाणखण्डप्रक्षिप्यजलार्दीकृतसचित्तपृथिवीकायलिप्तं भवति, तत्र सचित्तपृथिवीलेपः सचित्तः सन चिरकालमप्यवतिष्ठते, उदकं तु अचिरलिप्ते' अचिरकाललिप्तेसम्भवति, किमुक्तं भवति?-यदिचिरकालसचित्तपृथिवीकायलिप्तमुभिद्यतेतर्हिसचित्तपृथिवीकायविनाशोऽचिरलिपे तृभिद्यमानेऽप्कायस्यापि विनाशः, अचिरलिप्तमप्यत्रान्तर्मुहूर्त्तकालस्य मध्यवर्तिद्रष्टव्यम,अन्तर्मुहर्त्तानन्तरंपृथिवीकायशस्त्रसम्यर्कतउदकमचितीभवति,ततोनतद्विराधनादोषः, उपलक्षणमेतत्, तेन त्रसादेरपि तदाश्रितस्य विनाशसम्भवो द्रष्टव्यः । एवम्-अनेन प्रकारेण पूर्वलिप्ते साध्वर्थमुदिभद्यमाने दोषा उक्ताः एतएव पृथिवीकायादिविराधनादोषा उपलिप्यमानेऽपि कुतुपादिमुखा. तैलघृतादिकं साधव दत्त्वा शेषस्य रक्षणार्थ भूयोऽपि कुतुपादिमुख स्थग्यमान द्रष्टव्याः, तथाहि-भूयोऽपि कुतुपादिमुखं सचित्तपृथिर्वाकायेनजलाद्रीकृतनापलिम्पति,ततःपृथिवीकायविराधनाऽप्कायविराधनाच, पृथिवीकायमध्ये च मुद्गादयः कीर्टिकादयश्च सम्भवन्ति ततस्तेषामपि विराधना । तथा कोऽप्यभिक्षानार्थं जतु तापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रां ददाति, तदा तेजःकायविराधनाऽपि, यत्राग्निस्तत्र वायुरिति वायुकायविराधना च, ततः पिहितोदिभन्ने षट्कायविराधना। अमुमेवार्थं स्पष्टं भावयतिमू. (३८०) जह चेव पुव्वलित्ते काया दाउंपुणोऽवि तह चेव।
उवलिप्पत काया मुइअंगाई नवरि छट्ट।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436