Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३५५
प्रतिपत्तिः-३, दीव०
तं चेव पक्खिवित्ता लवणसमुद्दस्स सा कोडी ।। ॥२॥ लक्खं पंचसहस्सा कोडीए तीए संगुणेऊणं ।
लवणस्स मज्झपरिही ताहे पयरं इमं होइ॥ ॥३॥ नवनउई कोडिसया एगट्ठी कोडि लक्ख सत्तरसा।
पन्नरस सहस्साणि य पयरं लवणस्स निद्दिढ़ । घनगणितभावना त्वेवं-इह लवणसमुद्रस्य शिखा षोडश सहस्राणि योजनसहस्रमुद्वेधः सर्वसङ्ख्यया सप्तदशसहस्राणि, तैः प्राक्तनंप्रतरपरिमाणं गुण्यते, ततोघनगुणितंभवति, तच्चैदंषोडशकोटीकोटयस्त्रनवति कोटिशतसहस्राणि एकोनचत्वारिंशत्कोटिसहस्राणिनवकोटिशतानि पञ्चदशकोटयधिकानि पञ्चाशल्लक्षाणि योजनानामिति उक्तञ्च॥१॥ “जोयणसहस्ससोलस लवणसिहा अहोगया सहस्सेगं।
पयरं सत्तरसहस्ससंगुणं लवणघणगणियं । ॥२॥ सोलस कोडाकोडी तेणऊई कोडिसयसहस्साओ।
उणयालीससहस्सा नवकोडिसया य पन्नरसा ॥ ॥३॥ पन्नास सयसहस्सा जोयणाणं भवे अणूणाई।
लवणसमुदस्सेयंजोयणसंखाए घनगणियं ॥ आह-कथमेतावप्रमाणं लवणसमुद्रस्य घनगणितं भवति ?, न हि सर्वत्र तस्य सप्तदशयोजनसहस्रप्रमाण उच्छ्रयः, किन्तु मध्यभाग एव दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते ? इति, सत्यमेतत्, केवलं लवणसिखाया- सिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्तऋजुरूपायां दीयमानायां २ यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते।
अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्दरपर्वतस्य सर्वत्रैकादशभागपरिहाणिरूपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणि, किन्तु कापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परिवर्णयन्ति, तद्वदिदमपि यथोक्तं घनपरिमाणमिति, न चैतस्वमनीषिकाविजृम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रकमे- “एवं उभयवेइयंताओ सोलसहस्सुस्सेहस्स कन्नगईए जं लवणसमुद्दाभव्यंजलसुन्नपिखेत्तंतस्स गणियं,जहा मंदरपव्वयस्स एक्कारसभागपरिहाणीकनगईए आगासस्सवि तदाभव्वंति-काउं भणिया तहा लवणसमुदस्सवि॥" इति ।
मू. (२२३) जइणंभंते! लवणसमुद्देदोजोयणसतसहस्साइंचक्कवालविक्खंभेणंपन्नरस जोयणसतसहस्साई एकासीतं च सहस्साइं सतं इगुयालं किंचि विसेसूणा परिक्खेवेणं एगं जोयणसहस्सं उव्वेहेणं सोलस जोयणसहस्साई उस्सेधेणं सत्तरस जोयणस०सव्वग्गेणं प० ।
कम्हाणं भंते ! लवणसमुद्दे जंबुद्दीवं २ नो उवीलेति नो उप्पीलेति नो चेवणं एक्कोदगं करेंति?, गोयमा! जंबुद्दीवेणंदीवे भरहेरवएसुवासेसुअरहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया सावियाओ मणुया एगधच्चापगतिभद्दया पगतिविनीया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f4c49efa3fe692d61c0172944d874082b60f8d526602011a11c06b0ddd637ef0.jpg)
Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532