Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रतिपत्तिः-३, वै० -उद्देशकः२
४४७ मू. (३४३) एतेसिणं भंते !नेरइयाणंजाव देवाण य कयरे०?, गोयमा ! सव्वत्योवा मणुस्सा नेरइया असं० देवा असं० तिरिया अनंतगुणा, से तं चउब्विहा संसारसमावण्णगा जीवा पन्नत्ता॥
वृ. साम्प्रतमल्पबहुत्वमाह-एएसिण'मित्यादि प्रश्नसूत्रपाठसिद्धं, भगवानाह-गौतम सर्वस्तोकामनुष्याः, श्रेण्यसङ्खयेयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्, तेभ्यो नैरयिकाअसङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशरायेर्यप्रथमवर्गमूलं तदिद्वितीयेन वर्गमूलेन गुण्यतेगुणितेचसति यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्तेषां, तेभ्यो देवा असङ्खयेयगुणाः । व्यन्तराणां ज्योतिष्काणां च नैरयिकेभ्योऽप्यसङ्खयेयगुणतया महादण्डके पठितत्वात्, तेभ्योऽपि तिर्यञ्चोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तत्वात् ॥ .
प्रतिपतौ-३ देवाधिकारे-वैमानिक-उद्देशकः-२ समाप्तः
प्रतिपत्तिः-३ “चतुर्विधा समाप्ता मुनिदीपरल सागरेण संशोधिता सम्पादिता जीवाजीवाभिगमसूत्रे तृतीयाप्रतिपत्याः मलयगिरि आचार्यविरचिता टीका परिसमाप्ता।
प्रतिपत्तिः-४ “पञ्चविधा") दृ. ततदेवमुक्ता चतुर्विधा प्रतिप्तति, सम्प्रतिक्रमप्राप्तां पञ्चविधप्रतिपत्तिमाह
म. (३४)तत्यजेतेएवमाहंसु-पंचविहा संसारसमावन्नगाजीवापन्नतातेएवमाहसु, तं०-एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचिंदिया। से किं तं एगिदिया ?, २ दुविहा पन्नत्ता, तंजहा-पजत्तगायअपजत्तगाय, एवंजावपंचिंदिया दुविहा-पजतगायअपजतगाय।
एगिदियस्सगंभंते! केवइयंकालंठिती पन्नता?,गोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणं बावीसं वाससहस्साइं, बेइंदिय० जहन्त्रेणंअंतोमु० उक्कोसेणंबारससंवच्छराणि, एवंतेइंदियस्स एगणपण्णं राइंदियाणं, चउरिदियस्स छम्मासा, पंचेदियस्स जह० अंतोमु० उक्कोसेणं तेत्तीसं सागरोवमाइं। ___अपजत्तएगिदियस्स णं केवतियं कालं ठिती पन्नता?, गोयमा ! जहन्नेणं अंतोमु० उक्कोसेणवि अंतो० एवं सव्वेसिं, पजत्तेगिंदियाणंणंजाव पंचिंदियाणं पुच्छा, जहन्नेणं अंतो० उक्को० बावीसं वाससहस्साइं अंतमुहत्तोणाई, एवं उक्कोसियावि ठिती अंतोमुहत्तोणा सव्वेसिं पञ्चत्ताणं कायव्वा । एगिदिए णं भंते ! एगिदिएत्ति कालओ केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमु० उक्को० वनस्सतिकालो। बेइंदियस्सणं भंते ! वेइंदियति कालओ केवचिरं होइ ?, जह० अंतोमु० उक्कोसेणं संखेजंकालंजावचउरिदिए संखेजंकालं, पंचेदिएणंभंते! पंचिंदिएति. कालओ केवचिरं होइ?, गोयमा! जह० अंतोमु० उक्को० सागरोवमसहस्सं सातिरेगं।
एगिदिएणं अपजत्तएणं भंते ! कालओ केवचिरं होति?, गोयमा ! जहन्नेणं अंतोमु० उकोसेणवि अंतोमुहत्तं जाव पंचिंदियअपज्जत्तए । पजत्तगएगिदिए गंभंते! कालओ केवचिरं होति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं संखिज्जाईवाससहस्साई। एवं बेइंदिएवि, नवरिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532