Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रतिपत्तिः - सर्व०, प्रतिपत्तिः५
५०१ अल्पबहुत्वचिन्तायां सर्वस्तोका मनःप्रयवज्ञानिनश्चारित्रिणामेव केषाञ्चत्तिद्भावात् 'तं संजयस्स सव्वप्पमायरहियस्सविविधरिद्धिमतो' इति वचनात्, तेभ्योऽवधिज्ञानिनोऽसङ्ख्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात्, तेभ्यआभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च द्वयेऽपिविशेषाधिकाः,स्वस्थाने तुद्वयेऽपिपरस्परंतुल्याः, आभिनिबोधिकश्रुतज्ञानयोः परस्पराविनाभावात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽज्ञानिनोनन्तगुणाः, वनस्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात् । 'अहवे त्यादि, 'अथवा' प्रकारान्तरेण षड्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । एतेषां कायस्थितिरन्तरमल्पबहुत्वं प्रागेव भावितम् ।।
मू. (३९०) अहवाछब्विहा सव्वजीवा पन्नत्तातंजहा-ओरालियसरीरी वेउब्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी।
ओरालियसरीरीणंभंते! कालओ केवचिरंहोइ?, जहन्नेणंखुड्डागंभवगहणंदुसमऊणं, उक्कोसेणं असंखिजं कालं जाव अंगुलस्स असंखेजतिभागं, वेउब्वियसरीरी जह० एक समयं उक्कोसेणं तेत्तीसंसागरोवमाइं अंतोमुत्तममहियाई, आहारगसरीरीजह० अंतो० उचे अंतो०
तेयगसरीरी दुविहे-अनादीए वा अपज्जवसिए अनादीए वा सपज्जवसिते, एवं कम्मगसरीरीवि, असरीरी सातीए अपज्जवसिते।
अंतरं ओरालियसरीरस्स जह० एवं समयं उक्को० तेत्तीसं सागरोवमाइं अंतोमुहत्तमब्भहियाइं, वेउब्वियसरीरस्स जह० अंतो० उक्को० अनंतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह० अंतो० उक्को० अनंत कालंजाव अवटुंपोग्गलपरियटुंदेसूणं, तेय० कम्मसरीरस्स यदुण्हवि नत्थि अंतरं॥
__अप्पाबहु० सव्वत्थोवा आहारगसरीरी वेउब्वियसरीरी असंखेज्जगुणा ओरालियसरीरी असंखेज्जगुणाअसरीरीअनंतगुणा तेयाकम्मसरीरीदोवितुल्लाअनंतगुणा॥सेतंछव्विहा सव्वजीवा पन्नत्ता॥
वृ. 'अहवे' त्यादि, अथवा प्रकारान्तरेणषड्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-औदारिकशरीरिणः वैक्रियशरीरिणः आहारकश०: तैजसश० कार्मणशरीरिणः अशरीरिणश्च ।
अमीषांकायस्थितिमाह-'ओरालियसरीरीणं भंते' इत्यादि, औदारिकशरीरीजघन्यतः क्षुल्लकभवग्रहणं द्विसमयोनं, विग्रहे आधरोईयोः समययोः कार्मणशरीरित्वात्, उत्कर्षतोऽसङ्घयेयं कालं तावन्तं कालमविग्रहेणोत्पादसम्भवात् ।
वैक्रियशरीरीजघन्येनैकं समयं, विकुर्वणासमयानन्तरसमयेएव कस्यापि मरणसम्भवात्, उत्कर्षतस्विंयस्त्रशत्सागरोपमाणिअन्तर्मुहूर्ताभ्यदिकानि, तानिचैवं-कश्चिच्चारित्रवान्वैयिशरीरं कृत्वाऽन्तर्मुहूर्तं जीवित्वा स्थितिक्षयादविग्रहेणानुत्तरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, तैजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविधःअनाद्यपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साद्यपर्यवसितः
अन्तरचिन्तायामौदारिकशरीरिणोऽन्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः,प्रथमे समयेकार्मणशरीरोपेतत्वात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूत्र्ताभ्यधिकानि, उत्कृष्टो वैक्रियकाल इति भावः,वैक्रियशरीरिणोऽन्तरंजघन्यतोऽन्तर्मुहूर्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a078f38355b266d37a5d4bd4b25529dc229f246fe80b4582c831c7e5e31a9778.jpg)
Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532