Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 509
________________ ५०६ - जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/७/३९४ तत्र नैरयिकादीनांदेवीपर्यन्तानांकायस्थितिरन्तरंचसंसारसमापन्नसप्तविधप्रतिपत्ताविव, . सिद्धस्तु कायस्थितिचिन्तायां साद्यपरियवसितः, अन्तरचिन्तायां नास्त्यन्तरं । अल्पबहुत्वं, सर्वस्तोकामनुष्याः, सङ्ख्येयकोटीकोटीप्रमाणत्वात्, ताभ्योमानुष्योऽसङ्खयेयगुणाः, श्रेण्यसङ्खयेयभागप्रमाणत्वात्, तेभ्योनैरयिका असङ्खयेयगुणाः,तेभ्यस्तिर्यग्योन्योऽसङ्ख्येयगुणाः, ताभ्योदेवाः सद्ध्येयगुणाः,तेभ्योदेव्यः सङ्ख्येयभागप्रमाणत्वात्, तेभ्यो नैरयिकाअसङ्खयेयगुणाः, तेभ्यस्तिर्यग्योन्योऽसङ्खयेयगुणाः, ताभ्यो देवाः सङ्खयेयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्ति सर्वत्रापि संसारसमापन्नसप्तविधप्रतिपत्ताविव, देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिकाअनन्तगुणाः। उपसंहारमाह-'सेत्तं अट्टविहा सव्वजीवा पनत्ता' उक्ताअष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह सप्तमी सर्वजीवा प्रतिपत्तिः समाप्ता - अष्टमी सर्वजीवा प्रतिपत्तिः:मू. (३९५) तत्थणंजेतेएवमाहंसुनविधा सव्वजीवा पं० तेणंएवमासु, तंजहा-एगिंदिया बेदिया तेदिया उरिदिया नेरइया पचेदियतिरिक्खजोणिया मणूसा देवा सिद्धा एगिदिएणंभंते! एगिदियत्तिकालओ केवचिरं होइ?, गोयमा ! जह० अंतोमु० उक्को० वणस्स०, बेंदिएणं भंते! जह० अंतो० उक्को० संखेनं कालं, एवं तेइंदिएवि, चउ०, नेरइयाणं भंते!०२ जह० दस वाससहस्साइंउक्को० तेत्तीसंसागरोवमाइं। पंचेंदियतिरिक्खजोणिए णं भंते ! जह० अंतो० उक्को० तिन्नि पलिओवमाई पुवकोडिपुहुत्तममहियाई, एवं मणूसेवि, देवा जहा नेरइया, सिद्धे णं भंते !०२? सादीए अपज्जवसिए। एगिदियस्सणंभंते! अंतरंकालओ केवचिरं होति?, गोयमा! जह० अंतो० उक्को० दो सागरोवमसहस्साइं संखेजवासमब्भहियाई। बंदियस्स णं भंते ! अंतरं कालओ केवचिरं होति?, गोयमा ! जह० अंतो० उक्को० वणस्सतिकालो, एवं तेंदियस्सवि चउरिदियस्सवि नेरयस्सवि पंचेदियतिरिक्खजोणियस्सवि मणूसस्सवि देवस्सवि सव्वेसिमेवं अंतरं भाणियव्वं, सिद्धस्स णं भंते ! अंतरं कालओ०? सादीयस्स अपज्जवसियस्स नत्थि अंतरं। __एतेसिणं भंते ! एगिदियाणं बेइंदि० तेइंदि० चउरिदियाणं नेरइयाणं पंचेंदियतिरिक्खजोणियाणं मणूसाणं देवाणं सिद्धाण य कयरे २?, गोयमा ! सव्वत्थोवा मणुस्सा नेरइया असंखेजगुणा देवा असंखेजगुणा पंचेदियतिरिक्खजोणियाअसंखेजगुणा चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेदिया विसे० सिद्धा अनंतगुणा एगिंदिया अनंतगुणा ॥ व. 'तत्थे' त्यादि, तत्र येते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रिया नैरयिकास्तिर्यग्योनिका मनुष्यादेवाःसिद्धाः ___ अमीषां कायस्थितिचिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुर्तमुत्कर्षतः सङ्खयेयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्यजघन्यतोदश वर्षसहस्राणिउत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तिर्यग्योनकपञ्चेन्द्रियस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532