Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०५
प्रतिपत्तिः - सर्व०, प्रतिपत्तिः७ सातिरेकाणि, एवं श्रुतज्ञान्यपि, अवधिज्ञानीजघन्यत एकसमयमुत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, मनःपर्यवज्ञानि जघन्यत एकं समयमुत्कर्षतो देशोना पूर्वकोटी, केवलज्ञानी साद्यपर्यवसितः, मत्यज्ञानी त्रिविधस्तद्यथा-अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गलपरावर्तदेशोनं, एवं श्रुताज्ञान्यपि, विभङ्गज्ञानीजघन्येनैकंसमय, द्वितीयसमये मरणतःप्रतिपाते सम्यक्त्वलाभतोज्ञानभावेनवाविभङ्गाभावात्, उत्कर्षतस्त्रिंयत्रशत्सागरोपमाणि देशोनयापूर्वकोटयाऽभ्यधिकानि, तानि चसुप्रतितानी, अप्रतिपतितविभङ्गानांधन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवणात्।
___ अनन्तरचिन्तायामाभिनिबोधिकज्ञानिनोऽन्तरं वक्तव्यं, केवलज्ञानिनःजघन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टि सागरोपमाणि, विभङ्गज्ञानिनोजघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तंकालं वनस्पतिकालः।
अल्पबहुत्वचिन्तायां सर्वस्तोका मनःपर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोसङ्खयेयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चविशेषाधिकाः, स्वस्थानेतुद्वयेऽपिपरस्परंतुल्याः, तेभ्योऽपि विभङ्गज्ञानिनोऽसङ्ख्येयगुणाः, मिथ्याशां प्राभूतत्यात्, एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि गत्यज्ञानिनः श्रुताज्ञानिनश्च प्रत्येकमनन्तगुणाः, स्वस्थाने तु परस्परं तुल्याः, भावना सर्वत्रापि प्राग्वत्, केवलं सूत्रपुस्तकेष्वतिसप इति विवृतं
मू. (३९४) अहवा अट्टविहा सव्वजीवा पन्नता, तंजहा-नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा।
नेरइएणंभंते! नेरइयत्तिकालओ केवचिरहोति?, गोयमा! जहन्नेणंदस वाससहस्साई उ० तेत्तीसं सागरोवमाई, तिरिक्खजोणिएणंभंते!०२, जह० अंतोमु० उक्को० वणस्सतिकालो
तिरिक्खजोणिणी णं भंते !० ?, जह० अंतो० उक्को० तिनि पलिओवमाई पुव्वकोडिपुहुत्तमब्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते !०?, जह० दस वाससहस्साइंउ० पणपन्नंपलिओवमाई, सिद्धेणंभंते! सिद्धेत्ति०?, गोयमा! सादीए अपज्जवसिए
नेरइयस्सणंभंते! अंतरंकालओ केवचिरं होति?, जह० अंतो० उक्को० वणस्सतिकालो, तिरिक्खजोणियस्स णं भंते ! अंतरं कालओ०?, जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं । तिरिक्खजोणिणीणंभंते! अंतरंकालओ केवचिरं होति?, गोयमा! जह० अंतोमुहत्तं उक्को० वनस्सतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देवीएवि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपजवसियस्स नत्थि अंतरं।
एतेसि णं भंते ! नेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे० ?, गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेजगुणा नेरइया असंखिजगुणा तिरिक्खजोणिणीओ असंखिजगुणाओ देवा संखिजगुणा देवीओ संखेज्जगुणाओ सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा।
सेत्तं अट्ठविहा सव्वजीवा पन्नता॥
वृ. 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण अष्टविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथानैरयिकास्तिर्यग्योनास्तिर्यग्योन्यो मनुष्या मनुष्यो देवा देव्यः सिद्धाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/49ef89d3a32062ec001ce0ebd67aba2a2554a1db8071802542b24121544d2cc9.jpg)
Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532