Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रतिपत्तिः - सर्व०, प्रतिपत्तिः ९
अपढमस० सिद्धा अणनतगुणा अपढमस० तिरि० जो० अणनतगुणा ।
एतेसिणं भंते! पढमस० नेरइयाणं अपढमस० नेरइयाण य कतरे २ ? गोयमा ! सव्वत्थोवा पढमस० नेरइया अपढमस० नेरइया असंखे०, एतेसि णं भंते! पढमस० तिरिक्खजोणियाणं अपढमस० तिरिक्खजोणियाण य कतरे २ ? गोयमा ! सव्वत्थोवा पढमसमयतिरिक्खजो० अपढमस० तिरिक्खजोणिया अनंतगुणा ।
एसि णं भंते! पढमस० मणूसाणं अपढमसमयमणूसाण य कतरे २ ?, गोयमा ! सव्वत्थोवा पढमसम० मणूसा अपढमस० मणूसा असंखे०, जहा मणूसा तहा देवावि, एतेसि णं भंते! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे २ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा पढमसमयसिद्धा अपढमसम० सिद्धा अणनतगुणा ।
एतेसि णं भंते! पढमसमयनेरइयाणं अपढमसमयनेरइयाणं पढमस० तिरि० जोणि० अपढमस० तिरि० जो० प० समयमणू० अपढमस० मणू० पढ० स० देवाणं अप० सम० देवामं पढमस० सिद्धाणं अपढमसम० सिद्धा पढमस० मणू० असं० अप० सम० मणू० असंखि० पढमसम० नेरइ० असं० पढमस० देवा असं० पढमस० तिरि० असं० अपढमस० नेर० असंखे० अपढमस० देवा असं० अपढमस० सिद्धा अनंत अपढमस० तिरि० अनंतगुणा ।
सेत्तं दसविहा सव्वजीवा पन्नत्ता । सेत्तं सव्वजीवाभिगमे ।
५११
वृ. 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाप्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवाः अप्रशमयदेवाः प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः ।
कायस्थितिरन्तरं च प्रथमसमयनारकादीनामप्रथमसमयदेवपर्यन्तानां पूर्ववत्, प्रथसमयसिद्धस्य कायस्थितिरेकं समयं अप्रथमसमयसिद्धः साद्यपर्यवसितः, प्रथमसमयसिद्धस्य नास्त्यन्तरं भूयः प्रथमसमयसिद्धत्वाभावात्, अप्रथमसमयसिद्धस्यापि नास्त्यन्तरमपर्यवसितत्वात् अल्पबहत्वान्यत्रापि चत्वारि तत्र प्रथममिदं सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्टोत्तर-. शतादूर्द्धमभावात्, तेभ्यः प्रथमसमयतिर्यञ्चोऽसङ्घयेयगुणाः । द्वितीयमिदं सर्वस्तोका अप्रथमसमयमनुष्या अप्रथमसमयनैरयिका असङ्घयेयगुणाः अप्रथमसमयदेवा असङ्घयेयगुणाः अप्रथमसमयसिद्धा अनन्तगुणाः अप्रथमसमयतिर्यञ्चोऽनन्तगुणाः । तृतीयं प्रत्येकभाविनैरयिकतिर्यङ्गनुष्यदेवानां पूर्ववत्, सिदधानामेवं सर्वस्तोकाः प्रथमसमयसिद्धा अप्रथमसमयसिद्धा अनन्तगुणाः
समुदायगतं चतुर्थमेवं - सर्वस्तोकाः अप्रथमसमयसिद्धाः तेभ्यः प्रथमसमयमनुष्या असङ्घयेयगुणाः तेभ्योऽप्रथमसमयमनुष्या असङ्घयेयगुणाः तभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणा- तेभ्यः प्रथमसमयदेवा असङ्घयेयगुणाः तेभ्यः प्रथमसमयतिर्यञ्चोऽसङ्घयेयगुणाः तेभ्यो ऽप्रथमसमयनैरयिका असङ्घयेयगुणाः तेभ्योऽप्रथमसमयदेवा असङ्घयेयगुणाः तेभ्योऽप्रथमसमयसिद्धा अनन्तगुणाः तेभ्योऽप्रथमसमयतिर्यञ्चोऽनन्तगुणाः, भावना सर्वत्रापि प्राग्वत्, नवरं सूत्रे संक्षेप इति विवृतम् ।
नवमी सर्वजीवा प्रतिपत्तिः समाप्त ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532