Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६४
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३६२ प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्तिकायिका अपर्याप्ता अनन्तगुणाः । प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्,
तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि ततप्रक्षेपात्, तेभ्योबादरवनस्पतिकायिकाअपर्याप्ताअसङ्खयेयगुणाः, एकैकपर्याप्तनिगोदनिश्रयाऽ सङ्खयेयानांबादरनिगोदापर्याप्तानांमुत्पादात्, तेभ्यःसामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्म-वनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदेभ्य सूक्ष्मनिगोदानामपर्याप्तानामप्य-सङ्ख्येयगुणत्वात्, ततःसामान्यतः सूक्ष्माअपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनाम- प्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मवनस्पति कायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वप्योघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् ।
ततः सामान्यतः सूक्ष्मपर्याप्तेभ्योऽपि सङ्खयेयगुणाः, विशेषाधिकत्वस्य सङ्खयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः पर्याप्तापर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ।
इह पूर्वं निगोदाः स्थित्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह
मू. (३६३) कतिविहाणं भंते ! निओया पन्नत्ता?, गोयमा! दुविहा निओया पन्नत्ता, तंजहा-निओया य निओदजीवाय॥निओयाणं भंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा, पं०, तंजहा-सुहुमनिओया य बायरनिओया य॥ सुहुमनिओयाणं भंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्तगा य अपजत्तगाय।
बायरनिओयाविदुविहा पन्नता, तंजहा-पज्जत्तगाय अपज्जत्तगा य । निओयजीवाणं भंते ! कतिविहा पन्नत्ता?, दुविहा पन्नत्ता-सुहमनिओदजीवा य बायरनिओयजीवा य । सुहुमनिगोदजीवादुविहापं० २०-पजत्तगाय अपज्जत्तगा य। बादरनिगोदजीवादुविहा पन्नत्ता तं०-पजत्तगाय अपज्जत्तगा य॥
वृ. 'कतिविहाण'मित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रज्ञप्ताः? भगवानाह-गौतम! द्विविधा निगोदाः प्रज्ञप्तास्तद्यथा-निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात्, तत्र निगोदा-जीवाश्रयविशेषाः निगोदजीवा-विभिन्नतैजसकार्मणा जीवा एव॥ अधुना निगोदभेदान् पृच्छति–'निगोयाणं भंते!' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! द्विविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मनिगोदाश्च बादरनिगोदाश्च, तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः। _ 'सुहुमनिगोयाण'मित्यादि, सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ताः?, भगवानाहगौतम! द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्ताअपर्याप्ताश्च, एवं बादरनिगोदविषयमपि सूत्रं वक्तव्यं तदेवमुक्ता निगोदाः, अधुना निगोदजीवानधिकृत्य भेदप्रश्नसूत्रमाह-निगोयजीवाणं भंते!' इत्यादि सुगमं, भगवानाह-गौतम ! निगोदजीवा द्विविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मनिगोदजीवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d3bb3f4f437e7d09549593e5d2cb6fe6b4b0b5c25a4d445481669d977c6f59c5.jpg)
Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532