Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 486
________________ ४८३ भावागाया प्रतिपत्तिः - सर्व०, प्रतिपत्तिः १ अनाकारोपयोगस्य स्तोककालतया पृच्छासमयेतेषांस्तोकानामेवावाप्यमानत्वात्, साकारोपयुक्ताः सङ्खयेयगुणाः, अनाकारोपयोगाद्धातः साकारोपयोगाद्धायाः सङ्घयेयगुणत्वात् ॥ मू. (३७२) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-आहारगा चैव अनाहारगा चेव आहारएणंभंते! जाव केवचिरंहोति?, गोयमा!आहारए दुविहे पन्नते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति ?, गोयमा ! जहन्नेणं खुड्डागं भवग्गहणंदुसमऊणं उक्को० असंखेनं कालं जाव काल० खेकेत्तओ अंगुलस्स असंखेजतिभागं केवलिआहारएणंजाव केवचिरं होइ?, गोयमा ! जह० अंतोमु० उक्को० देसूणा पुव्वकोडी ।। अनाहारए णं भंते ! केवचिरं० ?, गोयमा ! अनाहारए दुविहे प० तंजहाछउमत्थअनाहारए य केवलिअनाहारए य, छउमत्थअनाहारएणंजाव केवचिरं होति?, गोयमा जहन्नेणं एक समयं उक्कोस्सेणं दो समया । केवलिअनाहारए दुविहे पन्न्ते, तंजहासिद्धकेवलिअनाहारए य भवत्थकेवलिअनाहारए य। सिद्धकेवलियणाहाए णं भंते ! कालओ केवचिरं होति ?, सातिए अपज्जवसिए । भवत्थकेवलियनाहारए णं भंते ! कइविहे प० भवत्थकेवलिय० दुविहे प०-सजोगभवत्थकेवलिअनाहारए य अजोगिभवत्थकेवलिअनाहारए य । सजोगिंभवत्थकेवलिअनाहारए गंभंते! कालओ केवचिरं?, अजहन्नमणुक्कसेणं तिन्नि समया। अजोगिभवत्थकेवलि० जह० अंतो० उक्को० अंतोमुहत्तं। छउमत्थआहारगस केवतियं कालं अंतरं?, गोयमा ! जहन्नेणं एकं समयं उक्को० दो समया। केवलिआहारगस्स अंतरं अजहन्नमणुक्कोसेणं तिन्नि समया ॥छउमन्न अनाहारगस्स अंतरंजहन्नेणंखुड्डागभवग्गहणंदुसमऊणंउक्को० असंखेनं कालंजावअंगुलस्सअसंखेजतिभागं सिद्धकेवलिअनाहारगस्स सातीयस्स अपज्जवसियस्स नत्थि अंतरं। सजोगिभवत्थकेवलिअणाहारगस्सजह० अंतो० उक्कोसेणवि, अजोगिभवत्थकेवलिअनाहारगस्स नत्थि अंतरं । एएसि णं भंते ! आहारगाणं अनाहारगाण य कयरे २ हिंतो अप्पा बहु०?, गोयमा ! सव्वत्थोवा अनाहारगा आहारगा असंखेजा। व.'अहवेत्यादि,अथवाद्विविधाःसर्वजीवाःप्रज्ञप्तास्तद्यथा-आहारकाचअनाहारकाश्च अधुना कायस्थितमाह-आहारगे णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! आहारको द्विविधः प्रज्ञप्तस्तद्यथा-छद्मस्थाहारकः केवल्याहारकः, तत्र छद्मस्थाहारको जघन्येन क्षुल्लकभवग्रहणंद्विसमयोनं, एतच्च जघन्याधिकाराद्विग्रहेणगत्यक्षुल्लकभवग्रहणवत्सूत्पादेपरिभावनीयंतत्र यद्यपि नामलोकान्तनिष्कुटादावुत्पादे चतुःसामयिकीपञ्चसामयिकीच विग्रहगतिर्भवति तथाऽपिबाहुल्येन त्रिसामयिक्तेवेतितामेवाधिकृत्य सूत्रमिदमुक्तं, इत्थमेवान्येषामपिपूर्वाचार्याणां प्रवृत्तिदर्शनात्, उक्तञ्च-“एकं द्वौ वाऽनाहारकः' इति, त्रिसामयिक्यां च विग्रहगतावाद्यौ द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसङ्खयेयं कालम्, असङ्खयेया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, किमुक्तंभवति?-अङ्गुलमात्रक्षेत्राङ्गुलासवयेयभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन निर्लेपा Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532