Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 498
________________ ४९५ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः३ ___ मू. (३८३) अहवाचउब्विहासव्वजीवाप०२०-इस्थिवेयगापुरिसवेयगानपुसंकगवेयगा अवेयगा, इथिवेयगा गंभंते! इत्थेवेदएत्तिकालतो केवचिरं होति?, गो० पलियसय दसुत्तरं अट्ठारसचोदस पलितपुहुत्तं, समओजहन्नो, पुरिसवेदस्सजह० अंतो० उक्क० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह० एकोसमयं उक्को० अनंतं कालं वणस्सतिकालो। ___अवेयए दुविहे प०-सातीए वा अपजवसिते सातीए वा सपजवसिए से जह० एक स० उक० अंतोमु०। इथिवेदस्स अंतरं जह० अंतो० उक्क० वणस्सतिकालो, पुरिसवेदस्स जह० एगंसमयंउक्को० वणस्सइकालो, नपुंसगवेदस्सजह० अंतो० उक्क० सागरोवमसयपुहृत्तंसातिरेगं, अवेदगोजहा हेट्ठा । अप्पाबहु० सव्वत्थोवा पुरिसवेदगाइस्थिवेदगा संखेजगुणा अवेदगाअनंतगुणा नपुंसगवेयगा अनंतगुणा। वृ. 'अहवे'त्यादि, अथवा प्रकारान्तरेणचतुर्विधाःसर्वजीवाःप्रज्ञप्तास्तद्यथा-स्त्रीवेदकाः पुरुषवेदकानपुंसकवेदका अवेदकाः। कायस्थितिचिन्तायांस्त्रीवेदकस्य जह० एगसमय मित्यादि पूर्वत्रिविधप्रतिपत्तौ प्रपञ्चतोव्याख्यातमितिनभूयोव्याख्ययते, पुरुषवेदस्यजघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृ त्य पुरुषवेदानामन्तर्मुहूर्त जीवित्वा भूयः स्त्रीवेदादिषु कस्यापि गमनात् । __ अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेकं समयं तं वेदमनुभूय मृतस्यैकसमयता व्यावय॑ते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान भवति? उच्यते, उपशमश्रेण्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषूत्पद्यते नान्यवेदेषु, तेन स्त्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेणजघन्यत एकसमयतालभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सातत्येन गमनात्, ततो जघन्यं पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वंसातिरेकं, तच्च देवमनुष्यतिर्यग्भवभ्रमणेनवेदितव्यं, नपुंसकवेदोजघन्यत एकं समयं, स चैकः समय उपशमश्रेणौ वेदोपशमान्तरमेकं समयं नपुंसकवेदमनुभूय मृतस्य परिभावनीयोमरणानन्तरंपुरुषवेदेषुत्पादात्, उत्कर्षतोवनस्पतिकालः,सचप्रागनेकधा दर्शितः, अवेदको द्विविधः-साद्यपर्यवसितः क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, सच जघन्यत एकं समय, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात, उत्कर्षतोऽन्तर्मुहूर्त, तदनन्तरं मरणतःपुरुषवेदसङ्कनन्याप्रतिपाततोयेनवेदेनोपशमश्रेणिप्रतिपत्रस्तद्वेदोदयापत्या सवेदकत्वात् __अन्तरचिन्तायां स्त्रवेदस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तच्चोपशान्तवेदे पुनरन्तर्मुहूर्तेन स्त्रवेदोदयापत्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुंसकवेदेषु वाऽन्तर्मुहूर्त जीवित्वा पुनः स्त्रीत्वेनोत्पत्या भावनीयं, उत्कर्षतो वनस्पतिकालः, पुरुषवेदस्यान्तरंजघन्यतएकंसमयं, पुरुषस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्पादात्, उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त, तच्च स्त्रीवेदोक्तप्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तत ऊर्ध्वनियमतः संसारिणः सतो नपुंसकवेदोदयभावात्, अवेदकस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्,सादिसपर्यवसितस्यजघन्येनान्तर्मुहूर्तेन कस्यापि श्रेणिसमारम्भात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्तदेशोनं, तावतः कालादूर्ध्वंपूर्वप्रतिपन्नोपशमश्रेणिकस्य पुनः श्रेणिसमारम्भात्। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532