Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 482
________________ ४७९ - प्रतिपत्तिः - सर्व०, प्रतिपत्तिः १ नास्त्यन्तरं, भूयोऽसिद्धत्वायोगात्। साम्प्रतमेतेषामेवाल्पबहुत्वमाह-'एएसिण'मित्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानमतिप्रभूतत्वात्।। मू. (३७०) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-सइंदिया चेव अनिंदिया चेव । सइंदिएणंभंते! कालतो केवचिरंहोइ?, गोयमा! सइंदिए दुविहे पन्नत्ते-अनातीए वा अपज्जवसिए अनाईए वा सपञ्जवसिए, अनिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नत्थि सव्वत्थोवा अनिंदिया सइंदिया अनंतगुणा । अहवा दुविहा सव्वजीवा पन्नत्ता तंजहा-सकाइया चेव अकाइया चेव एवं चेव, एवं सजोगी चेव अजोगी चेव तहेव, [एवं सलेस्साचेवअलेस्साचेव, ससरीराचेवअसरीराचेव] संचिट्ठणं अंतरंअप्पाबहुयंजहा सइन्द्रियाणं अहवादुविहा सव्वजीवा पन्नत्ता, तंजहा-सवेदगा चेव अवेदगा चेव ।। सवेदएणं भंते सवे०? गोयमा! सवेयए तिविहे पन्नत्ते, तंजहा-अनादीए अपज्जवसिते अणादीए सपज्जवसिए साइए सप्पज्जवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह० अंतोमु० उक्को० अनंतं कालं जाव खेत्तओअवडं पोग्गलपरियट्ट देसूणं । अवेदएणं भंते! अवेयएत्ति कालओ केवचिरं होइ ?, गोयमा ! अवेदए दुविहे पन्नते, तंजहा-सातीए वा अपज्जवसिते साइए वा सपज्जवसिए, तत्थ णंजे से सादीए सपञ्जवसिते से जहण्णेणं एक समयं उक्को० अंतोमुहत्तं। सवेयगस्सणंभंते! केवतिकालं अंतर होइ?, अनादियस्स अपज्जवसियस्स नस्थि अंतरं, अनादियस्स सपज्जवसियस्स नत्थिअंतरं, सादीयस्स सपज्जवसियस्सजहन्नेणंएक्कं समयंउक्कोसेणं अंतोमुहत्तं। अवेदगससणं भंते! केवतियंकालं अंतरंहोइ?, सातीयस्स अपञ्जवसियस्स नत्थि अंतरं, सातीयस्स सपज्जवसियस्सजह० अंतोमु० उक्कोसेणंअनंतं कालं जावअवडंपोग्गलपरियट्ट देसूणं। अप्पाबहुगं, सव्वत्थोवा अवेयगा सवेयगा अनंतगुणा । एवं सकसाई चेव अकसाई चेव २ जहा सवेयके तहेव भाणियब्वे । अहवादुविहा सव्वजीवा-सलेसा यअलेसा य जहा असिद्धा सिद्धा, सव्वत्थोवा अलेसा सलेसा अनंतगुणा। वृ.अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्च अनिन्द्रियाश्च, तत्रसेन्द्रियाः-- संसारिणः अनिन्द्रियाः-सिद्धाः, उपाधिभेदात्पृथगुपन्यासः। एवंसकायिकादिष्वपि भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरंचासिद्धवद्वक्तव्यं, अनिन्द्रियस्य सिद्धवत्, तच्चैवम्-‘सइंदिए णं भंते ! सइंदियत्ति कालतो केवचिरं होइ?, गोयमा! सइंदिए दुविहे पन्नत्ते, तंजहा-अनाइए वाअपज्जवसिए अनाइए वा सपज्जवसिए, अनिदिए णं भंते ! अनिदिएत्ति कालतो केवचिरं होइ ?, गोयमा ! साइए अपज्जवसिए, सइंदियस्सणं भंते! कालओ केवचिरं अंतर होइ?, गोयमा! अनाइयस्स अपज्जवसियस्स नत्थि अंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं, अनियस्सणं भंते ! अंतरं कालतो केवचिरं होइ ?, गोयमा ! साइयस्स अपज्जवसियस्स नत्थि अंतरं' इति, अल्पबहुत्वसूत्रं पूर्वद्भावनीयं ।। __एवं कायस्थित्यन्तराल्पबहुत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532