Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 462
________________ प्रतिपत्तिः ५, - ४५९ तदेव बादरस्यान्तरपरिमाणं सूक्ष्मस्य च कायस्थितिपरिमाणमेतदेवेति । बादरपृथिवीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो वेदितव्यः । एवं बादराप्कायिकबादरतेजस्कायिकसूत्राम्यपि वक्तव्यानि । सामान्यतो बादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्घयेयं कालं, सचासङ्ख्येयः कालः पृथिवीकालो वेदितव्यः, स चैवम्-असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्घयेया लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्र बादरपृथिवीकायिकसूत्रवत्, सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत्, बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् । एवमपर्याप्तविषयां दशसूत्री पर्याप्तविषया च दशसूत्री यथोक्तक्रमेण वक्तव्या, नानात्वाभावात् ।। साम्प्रतमल्पबहुत्वमाह मू. (३६२) अप्पा० सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबादरवणस्सति० असंखेज्जगुमा बायरणिओया असंखे० बायरपुढवि असंखे० आउचाउ असंखेज्जगुणा बायरवणस्सतिकाइया अनंतगुणा बायरा विसेसाहिया १ । एवं अपजत्तगाणवि २ । पचत्तगाणं सव्वत्थोवा बायर उक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीरबायरा असंखेजगुणा सेसा तहेव जाव बादरा विसेसाहिया ३ । एतेसि णं भंते! बायराणं पज्जत्तापजत्ताणं कयरे २ !, सव्वत्थोवा बायरा पज्जत्ता बायरा अपजत्तगा असंखेजगुणा, एवं सव्वे जहा बायरतसकाइया ४ । एएसि णं भंते! बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य पजत्तापजताणं कयरे २ ?, सव्वत्थोवा बायर उक्काइया पज्जत्तगा बायरतसकाइया अपजत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवणस्सतिकाइया पचत्तगा असंखेज्जगुणा बायरणिओया पज्जत्तगा असंखेज्ज० पुढविआउवाउपज्जत्तगा असंखेज्जगुणा बायरतेउअपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवनस्सतिअप० असंखे० बायरा निओया अपजत्तगा असंखे० बायरपुढविआउवाउ अपजत्तगा असंखेजगुणा बायरवनस्सइ पज्जत्तगा अनतगुणा बायरपजत्तगा विसेसाहिया बायरवनस्सति अपजत्ता असंखगुणा बायरा अपजत्तगा विसेसाहिया बायरा प० विसेसाहिया ५ । एएसि णं भंते! सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य कयरे २ हिंतो० ? गोयमा! सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेज्जुणा पत्तेयसरीरबायरवणा असंखे० तहेव जाव बायरवाउकाइया असंखेज्जगुणा सुहुमतेउक्काइया असंखे० सुहुमपुढवि० विसेसाहिया सुहुम आउ० सुहुमवाउ० विसेसा० सुहुमनिओया असंखेज्जगुणा बायरवणस्सतिकाइया अनंतगुणा बायराविसेसाहिया सुहुमवणस्सइकाइया असंखे० सुहुमा विसेसा० । एवं अपज्जत्तगावि पज्जत्तगावि, नवरि सव्वत्थोवा बायरतेउक्काइया पज्जत्ता बायरतसाइया पत्ता असंखेज्जगुणा पत्तेयसरीर० सेसं तहेव जाव सुहुमपज्जत्ता विसेसाहिया । एएसि णं भंते! सुहुमाणं बादराण य पञ्जत्ताणं अपजत्ताण य कयरे २१०, सव्वत्थोवा बायरा पज्जत्ता बायरा अपजत्ता असंखेज्जगुणा सव्वत्थोवा सुहुमा अपजत्ता सुहुमपज्जत्ता संखेज्जगुणा, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532