Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 442
________________ प्रतिपत्तिः - ३, वै० उद्देशकः २ ४३९ प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! ग्रैवेयकदेवानामेकं भवधारणीयं शरीरं तच्च समचतुरप्रसंस्थानसंस्थितं प्रज्ञप्तं, एवमनुत्तरोपपातिसूत्रमपि । मू. (३३२) सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता ?, गोयमा ! कणगत्तयरत्ताभा वण्णेणं पन्नत्ता । सणकुमारमाहिंदेसु णं पउमपम्हगोरा वण्णेणं पन्नत्ता । बंभलोगे णं भंते ! गोयमा ! अल्लमधुगवण्णाभा वण्णेणं पन्नत्ता, एवं जाव गेवेज्जा, अणुत्तरोववातिया परमसुक्किल्ला वण्णेणं पन्नत्ता । सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरगा केरिसया गंधेणं प० गो० से जहा नामए - कोट्ठपुडाण वा तदेव सव्वं जाव मणामतरता चेव गंधेणं पन्नत्ता जोव अनुत्तरोववाइया ॥ सोहम्मीसाणेसु देवाणं सरीरगा केरिसया फासेणं पन्नत्ता ? गोयमा ! थिरमउयणिद्धसुकुमालच्छविफासेणं पन्नत्ता, एवं जाव अनुत्तरोववातिया । सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए परिणमंति ?, गोयमा ! जे पोग्गला इट्ठा कंता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अनुत्तरोववातिया, एवं आहारत्ताएवि जाव अनुत्तरोववातिया । सोहम्मीसाणदेवाणं कति लेस्साओ पन्नत्ताओ ?, गोयमा ! एगा तेउलेस्सा पन्नत्ता । सणंकुमारमाहिंदेसु एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एक्का सुक्किलेस्सा, अनुत्तरोव- वातियाणं एक्का परमसुक्कलेस्सा। सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छा दिट्ठी सम्मामिच्छादिट्ठी ?, तिन्निवि, जाव अंतिमगेवेज्जा देवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, अनुत्तरोववातिया सम्मदिट्ठी नो मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी । सोहम्मीसाणा किं नाणी अन्नाणी ?, गोयमा ! दोवि, तिन्निनाणा तिन्नि अन्नाणा नियमा जाव गेवेज्जा, अनुत्तरोववातिया नाणी नो अन्नाणी तिन्नि नाणा नियमा । तिविधे जोगे दुविहे उवयोगे सव्वेसिं जाव अनुत्तरा ॥ व. अधुना वर्णप्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि की शानि वर्णेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! कनकत्वगयुक्तानि कनकत्वगिव रक्ता आभा - छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोर्ब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं लान्तकादिषु यथोत्तरं शुक्ल शुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च 119 11 "कणगत्तयरत्ताभा सुरवसभा दोसु होंति कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुक्किला देवा ॥” सम्प्रति गन्धप्रतिपादनार्थमाह - 'सोहम्मी' त्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! 'से जहानामए - कोट्ठपुडाण वा' इत्यादि विमानवद्भावनीयं, एवं तावद्वक्तव्यं यावदनुतरोपपातिनाम्। सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि की ध्शानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'थिरमउयणिद्धसुकुमाला फासेणं पन्नत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं विभ्राणानि मृदूनि अकठिनानि स्निग्धानि-स्निग्धच्छायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532