Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/३०५ वृ. 'दीवसमुद्दाणंभंते!' इत्यादि, । द्वीपसमुद्राणमिति पूर्ववत् भदन्त! किंपृथिवीपरिणामा अप्परिणामा जीवपरिणामाः पुद्गलपरिणामाः?, भगवानाह-गौतम! पृथिवीपरिणामा अपि अप्परिणामा अपि जीवपरिणामाअपि पुद्गल परिणामा अपि, पृथ्व्यब्जीवपुद्गलपरिणामात्मकत्वात्सर्वद्वीपसमुद्राणाम्।
___ 'दीवसमुद्देसुगंभंते! सव्वपाणासव्वभूया' इत्यादि, द्वीपसमुद्रेषुणमिति पूर्ववत् सर्वेष्वपि गम्यते भदन्त ! सर्वे 'प्राणाः' द्वीन्द्रियादयः सर्वे 'भूताः' तरवः सर्वे 'जीवाः' पञ्चेन्द्रियाः सर्वे 'सत्या' पृथिव्यादयः उत्पन्नपूर्वा?, भगवानाह-गौतम! असकृदुत्पन्नपूर्वाअथवाऽनन्तकृत्वः, सर्वेषामपि सांव्यवहारिकराश्यन्तर्गतानां जीवानां सर्वेषु स्थानेषु प्रायोऽनन्तश उत्पादात्।
तदेवं द्वीपसमुद्रवक्तव्यता गता । सम्प्रति द्वीपसमुद्राणां पुद्गलपरिणामत्वात् तेषां च पुद्गलानां विशिष्टपरिणामपरिणतानामिन्द्रियग्राह्यत्वादिन्द्रियविषयपुद्गलपरिणाममाह
तृतीयः प्रतिपतौ "द्वीप समुद्राधिकारः समाप्तः
___ -प्रतिपत्तिः-३ इन्द्रिय विषयाधिकारःमू. (३०६) कतिविहे णं भंते इंदियविसए पोग्गलपरिणामे पन्नत्ते?, गोयमा! पंचविहे इंदियविसए पोग्गलपरिणामे पन्नत्ते, तंजहा-सोतिंदियविसए जाव फासिंदियविसए । सोतेंदियविसए णं भंते ! पोग्गलरिणामे कतिविहे पन्नते?
गोयमा! दुविहे पन्नत्ते, तंजहा-सुब्भिसद्दपरिणामे यदुब्भिसद्दपरिणामे य, एवं चक्खिदियविसयादिएहिवि सुरुवपरिणामे य दुरूवपरिणामे य। एवं सुरभिगंधपरिणामे यदुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य, एवं सुफासपरिणामे य दुफासपरिणामे य।
से नूनं भंते ! उच्चावएसु सद्दपरिणामेसु उच्चावएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया? हंता गोयमा उच्चावएसु सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतित्ति वत्तव्वं सिया।।
से नूनंभंते! सुब्भिसद्दा पोग्गलादुभिसद्दत्ताए परिणमंतिदुभिसद्दापोग्गला सुब्भिसद्दत्ताए परिणमंति?, हंता गोया! सुब्भिसद्दा दुब्भिसदत्ताएपरिणमंतिदुभिसद्दासुभिसदत्ताएपरिणमंति, से णूणं भंते! सुरुवा पुग्गला दूरूवत्ताए परिणमंति दुरूवा पुग्गला सुरूवत्ताए०? हंता गो० एवं सुब्भिगंधा पोग्गला दुब्भिगंधत्ताए परिणमंति दुभिगंधा पोग्गला सुब्भिगंधत्ताए परिणमंति?, हंता गो० वं सुफासा दुफासत्ताए?, सुरसा दूरसत्ताए०?, हंता गो०
वृ. 'कइविहे णं भंते !' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ?, भगवानाह-गौतम ! पञ्चविध इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः, तद्यथाश्रोत्रेन्द्रियविषय इत्यादि सुगम, 'सुब्भिसद्दपरिणामे' इति शुभःशब्दपरिणामः 'दुब्भिसद्दपरिणामे' इतिअशुभःशब्दपरिणामः॥ से नूनं भंते!' इत्यादि, अथ नूनं निश्चितभेतद्भदन्त! उच्चावचैः' उत्तमाधमैः शब्दपरिणामैर्यावत्स्पर्शपरिणामैः परिणमन्तः पुद्गलाः परिणमन्तीति वक्तव्यं स्यात् ?, परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थ, भगवानाह
_ 'हन्ता गोतमा!' इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तव्यमिति भावः, परिणामस्य यथावस्थितस्य भावात्, तथा तथा द्रव्यक्षेत्रादिसमाग्रीवशतस्तत्तद्रूपास्कन्दनं हि परिणामः, स
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4bd1a06c6d6f0d4bdb961128880dde13b807eee8a4a3ae7ec280d013b38fa467.jpg)
Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532