Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रतिपत्तिः - ३, वै० उद्देशकः २
४३३
मू. (३२८) सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उहूं उच्चत्तेणं ?, गोयमा ! पंच जोयणसयाई उड्डुं उच्चत्तेणं । सणंकुमारमाहिंदेसु छजोयणसयाई, बंभलंतएसु सत्त । महासुक्कसहस्सारेसु अट्ठ, आणयपाणएस ४ नव गेवेज्जविमाणाणं भंते! केवइयं उहं उ०, दस जोयणसयाई, अनुत्तरविमाणं एक्कारस जोयणसयाई उहुं उच्चत्तेणं ।
वृ. सम्प्रति विमानानुच्चैस्त्वपरिमाणं प्रतिपिपादयिपुराह - 'सोहम्मीसाणेसुणं भंते!' इत्यादि, इह विमानं महानगरकल्पं तस्य चोपरि वनखण्डप्राकाराः प्रासादादयः, तत्र पूर्वेण सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तं, अनेन प्रासादापेक्षया उच्चत्वमुच्यत इति गर्भः, सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि कियद् ऊर्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! पञ्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञप्तानि मूलप्रासादादीनां तत्र पञ्चयोजनशतोच्छ्रयप्रमाणत्वात् ।
एवं शेषसूत्राण्यपि भावनीयानि, नवरंसनत्कुमारमाहेन्द्रयोः षड्योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः सप्त योजनशतानि, महाशुक्रसहस्रारयोरष्टौ योजनशतानि, आनतप्राणतारणाच्युतेषु कल्पेषु नव योजनशतानि, ग्रैवेयकेषु दश योजनशतानि, अनुत्तरेष्वेकादश योजनशतानि, सर्वत्रापि विमानानि बाहल्योच्चत्वमीलनेन द्वात्रिंशद्योजनशतनि, उपर्युपरि बाह्यमुल्यहानिवदु) - चैस्त्वस्य वृद्धिभावात्, उक्तञ्च
॥१॥
“सत्तावीससयाई आदिमकप्पेसु पुढविबाहल्लं । एक्वेक्कहाणि सेसे दुदुगे य दुगे चउक्क य ॥ पंचसउच्चत्तेणं आदिमकप्पेसु होंति य विमाणा । एक्केकवुड्डि सेसे दुदुगे य दुगे चउक्के य ॥ गेवेजनुत्तरेसु एसेवकमो उ हाणिवुड्डीए । एक्केक्कंमि विमाणा दोन्निवि मिलिया उ बत्तीसं ।।
॥३॥
मू. (३२९) सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा किंसंठिया प० ?, गो० ! दुविहा प० तं० - आवलियापविट्ठा बाहिरा य । तत्थ णं जे ते आवलियापविट्ठा ते तिविहा प० तं० - वट्टा तंसा चउरंसा, एत्थ णं जे ते आवलियबाहिरा ते णं नानासंठिया पण्णत्ता, एवं जाव गेविजविमाणा, अणुत्तरोववाइय- विमाणा दुविहा प० तंजहा- वट्टे य तंसा य ।
वृ. सम्प्रति संस्थाननिरूपणार्थमाह- 'सोहम्मीसाणेसुणं भंते' इत्यादि सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा - आवलिकाप्रविष्टानि आवलिकाबाह्यानि च तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि - विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्ति, तानि च मध्यवर्त्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि, उक्तञ्च -
119 11
"पुप्फावकिण्णगा पुण दाहिणतो पच्छिमेण उत्तरतो । पुवेण विमादस्स नत्थि पुष्फावकिण्णा उ ॥"
॥२॥
9 28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532