Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 434
________________ प्रतिपत्तिः-३, वै०-उद्देशकः १ ४३१ ॥१॥ “चउरासीई असीईबावत्तरि सत्तरीय सट्ठी य। पन्ना चत्तालीसा तीसा तीसा दस सहस्सा। तथाऽभ्यन्तरिकायांपर्षदिपञ्चविंशंदेवशतंमध्यमिकायामर्द्धतृतीयानि देवशतानिबाह्यायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायांपर्षदि देवानामेकविंशति सागरोपमाणिसप्तचपल्योपमानि मध्यमिकायंपर्षदिएकविंशति सागरोपमाणिषट्चपल्योपमानिबाह्यायामेकविंशति सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् । ___'कहिणं भंते ! हेट्ठिमगेवेजगाणं देवाणं विमाणा पन्नत्ता ? कहिणं भंते ! हेट्ठिमगेवेजगा देवा परिवसंति?, गोयमा! आरणअच्चुयाणं कप्पाणं उवरिं सपक्खं सपडिदिसिं बहूइं जोणाई जाव उर्ल्ड दूरंउप्पइत्ता एत्थणं हेट्ठिमगेवेजगाणंदेवाणं तओ हेट्ठिमगेवेजविमाणा पन्नत्ता पाईणपडीणायसा उदीणदाहिणविच्छिण्णा पडिपुन्नचंदसंठाणसंठिता अच्चिमाली भासरासिवण्णाभा असंखेज्जाओ जोयणकोडोकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेण सव्वत्थरयणामयाअच्छाजावपडिरूवा, तत्थणंहेट्ठिमगेवेजगाणंदेवाणं एक्कारसुत्तरे गेविजविमाणावाससए पन्नत्ते, तेणं विमाणा अच्छा जावपडिरूवा, तत्थ मं हेडिमगेवेजगा देवा परिवसंति' पाठसिद्धं, 'सब्बे समड्डिया' इत्यादि सर्वे-निरवशेषाः समाऋद्धिर्येषांते समर्द्धिकाः, एवं सर्वेसमद्युतिकाः सर्वेसमबलाः सर्वेसमयशसः सर्वेसमानुभागाः सर्वेसमसौख्याः, अनिन्द्रा-न विद्यते इन्द्रःअधिपतिर्येषां ते अनिन्द्राः, अप्रेषा-न विद्यते प्रेषा-प्रेष्यत्वं येषां ते अप्रेषाः, न विद्यते पुरोहितः-शानित्कर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते? इत्याहअहमिन्द्रा नामते देवगणाः प्रज्ञप्ताः हे श्रमण! हेआयुष्मन् ! एवंमध्यमग्रेवेयकसूत्रमुपरितनग्रैवेयक सूत्रमपि भावनीयं, नवरमियं विमानसङ्ख्यासङ्ग्रहणि॥१॥ “एक्कासुत्तरं हिट्ठिमैसु सत्तुत्तरंच मज्झिमए । सयमेगं उवरिमए पंचेव अनुत्तरविमाणा॥" 'कहिणंभंते! अनुत्तरोववाइयाणं देवाणंविमाणा पन्नत्ता! कहिणंभंते! अनुत्तरोववाइया देवा परिवसंति?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्ल्ड चंदिमसूरगहगणनक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाणि जाव बहूईओ जोयणकोडाकोडीओउटुंदूरंउप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतगसुक्कसहस्सारआणयपाणयआरणअच्चुयकप्पे तिन्नि य अट्ठारसुत्तरे गेवेज्जगविमाणावाससए वीइवइत्ता तेण परंदरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुत्तरा महइमहालया विमाणा पन्नत्ता, तंजहा- विजये वैजयंते जयंते अपराजिते सव्वट्ठसिद्धे' इदं पाठसिद्धं, नवरं 'तिन्नि अट्ठारसुत्तरे' इति त्रीणिअष्टादशोत्तराणि विमानावासशतानि, तत्रैकादशोत्तरंशतमधस्तनप्रैवेयकप्रस्तटेषु सप्तोत्तरं शतं मध्यमग्रैवेयकेषु परिपूर्णं शतमुपरितनग्रैवेयकप्रस्तटेषु सर्वसङ्ख्यया भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजांसि' आगन्तुकरजोविरहात् 'निर्मलानि' स्वाभाविकमलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेन सर्वासु दिक्षु विदिक्षु चापहततमस्काण्डत्वात् 'विशुद्धानि' कवचिदपिकलङ्कलेशस्याप्यसम्भवात्, पंचदिसि' इति पञ्चपूर्वदक्षिणापरोत्तरमध्यमरूपा दिशः समाहताः पञ्चदिक तस्मिन्, तत्र पूर्वस्यां दिशि विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532