Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/०-२/३३०
कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणतारणाच्युतकल्पेषु एकवर्णानि, सुक्लवर्णस्यैकस्य भावात्, ग्रैवेयकविमानानि अनुत्तरविमानानि च परमशुक्लानि, उक्तञ्च“सोहम्मि पंचवण्णा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥”
119 11
सम्प्रति प्रभाप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि की ध्शानि प्रभया प्रज्ञप्तानि ?, कीध्शी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह - गौतम ! प्रभया प्रज्ञप्तानि 'नित्यालोकानि' नित्यलोको - दर्शन दृश्यमानता येषां तानि नित्यालोकानि न तुजातुचिदपि तमसाऽऽ श्रीयन्त इति भावः, कथं नित्यालोकानि ? इति हेतुद्वारेण विशेषणमाहनित्योदद्योतानि, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति हेतोः प्रथमा, ततोऽयमर्थः - यस्मान्नित्यं सततमप्रतिधमुद्योतो- दीप्यमानता येषां तानि (तथा) ततो नित्यालोकानि, सततमुद्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह-स्वयंप्रभाणि स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ।
४३६
सम्प्रति गन्धप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते ! इत्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीद्दशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह - गौतम! 'से जहानामए कोट्ठपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदनपुडाण वा उसीरपुडाण वा मरुयापुडाण वा आईपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमज्जियापुडाण वा केयइपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उब्मिज्जमाणाण वा कुट्टिजमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वा विक्खरिजमाणाण वा परिभुजमाणाण वा परिभाइजमामाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मनहरा घाणमणनिव्वुइकरा सव्वतो समंता गंधा अभिनिस्सरंति, भवे एयारूवे सिया ?, नो इणट्टे समट्टे, ते णं विमाणा एत्तो इट्ठतरा चेव कंततरा चेव मणुन्नतरा चेव मणामतरा चेव गंधेणं पन्नत्ता' अस्य व्याख्या पूर्ववत्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ।
सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि की ध्शानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! ' से जहानामए अइणेइ वा रूतेइ वा बूरेइ वा नवथीएइ वा हंसगब्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा, भवे एयारूवे ?, नो इणट्ठे समट्ठे, ते णं विमाणा इत्तो इट्ठतरा चेव कंततर, चेव मणुन्नतरा चेव मणामतरा चेव फासेणं पन्नत्ता' इति पूर्ववत्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि सम्प्रति महत्वप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते! कप्पेसु' इत्यादि, सौधम्र्मेशानयोर्भदन्त ! कल्पयोर्विमानानि 'किंमहान्ति' किंप्रमाणमहत्वानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'अयण्णं जंबुद्दीवे दीवे' इत्यादि जम्बूद्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यं 'सव्वद्दीवसमुद्दाणं सव्वमंतराए सव्वखुड्डाए वट्टे तेल्लापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिन्निय जोयणसयसहस्सा सोलस सहस्सा दो य सया सत्तावीसा तिन्नि य कोसे अट्ठावीसं धनुसयं तेरसय अंगुलाई अर्द्धगुलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/863f57702a94438a5a8bc304ad2c35a08ccdf6432ce4f074ba0b7607b7b14b0f.jpg)
Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532