Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२३
प्रतिपत्तिः-३, वै०-उद्देशकः १
(३) देवाधिकारे-वैमानिक उद्देशकः-१ वृ. उक्ता ज्योतिषवक्तव्यता, सम्प्रति वैमानिकवक्तव्यतामाह
म. (३२४) कहि गंभंते! वेमाणियाणं देवाणं विमाणा पन्नत्ता?, कहिणंभंते! वेमाणिया देवा परिवसंति?, जहा ठाणपदे तहा सव्वं भाणियव्वं नवरं परिसाओ भाणितव्वाओ जाव सुक्के,अन्नेसिं च बहूणं सोधम्मकप्पवासीणं देवाण य देवीण य जाव विहरंति ।।
वृ. 'कहिणं भंते ! वेमाणियाण मित्यादि, कव भदन्त ! वेमानिकानां देवानां विमानानि प्रज्ञप्तानि?, तथा क्व भदन्त ! वैमानिका देवाः परिवसन्ति?, भगवानाह-गौतम! अस्यारत्नप्रभायाः पृथिव्या बहुसमरमणीयाभूमिभागाद् रूचकोपलक्षितादिति भावः ऊर्द्धं चन्द्रसूर्यग्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि बहीर्योजनकोटीकोटीः ऊर्द्ध दूरमुत्प्लुत्य-बुद्धया गत्वा, एतच्च सार्द्धरज्जूपलक्षणं, तथा चोक्तम्॥१॥ “सोहम्मंमि दिवड्डा अड्डाइज्जा य रज्जु माहिदे ।
बंभंमि अद्धपंचम छ अच्चुए सत्त लोगंते॥ 'एत्थण मित्यादि, अत्र' एतस्मिन्सार्द्धरज्जूपलक्षिते क्षेत्रेईषप्राग्भारादर्वाक् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्ररानतप्राणतारणाच्युतग्रैवेयकानुत्तरेषुस्थानेषु 'अत्र' एतस्मिन् वैमानिकानां चतुरशीतिर्विमानावासशतसहस्राणि सप्तनवति सहस्राणि त्रयोविंशतिविमानानि भवन्तीत्याख्यातानि, इयंच सङ्ख्या- "बत्तीसअट्ठवीसा बारसअट्ठचउरोसयसहस्सा" इत्यादिसङ्खयापरिमीलनेन भावनीया 'तेणं विमाणा' इत्यादि, तानि विमानानि सर्वरत्नमयानि 'अच्छा सण्हा लण्हा घट्टामट्ठानीरया निम्मला निप्पंका निक्ककडच्छाया सप्पभासमिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।" । __'एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः एरिवसन्ति तद्यथा-सौधर्मा ईशानायावद्गवेयकाअनुत्तराः, एतेचव्यपदेशास्तात्स्थयादवगन्तव्याः,यथापञ्चालदेशनिवासिनः पञ्चालाः, कतेच कथम्भूताः? इत्याह-'ते णमित्यादि, ते सौधर्मादयोऽच्युतपर्यवसानायथाक्रम मृगमहिषवराहसिंहच्छगलदर्दुरहयगजपतिभूवगखगवृषभाङ्गविडिमप्रकटितचिह्नमुकुटाः, मृगादिरूपाणिप्रकटितानिचिह्नानि मुकुटे येषांते तथेति भावः, तद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्नमुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवाःसिंहरूपप्ररूटितमुकुटचिह्नाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितमुकुटचिह्नाः लान्तकदेवा द१ररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः, प्राणतकल्पदेवाः खगमुकुटचिह्नाः, खङ्गःचतुष्पदविशेष आटव्यः, आरणकल्पदेवावृषभमुकुटचिह्नाःअच्युतकल्पदेवाविडिममुकुटचिह्नाः तथा प्रशिथिलवरमुकुटकिरीटधारिणः।
'वरकुंडलुजोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुदद्योतितं-भास्वरीकृतमाननं येषां त वरकुण्डलोदद्योतिताननाः, “मउडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकुटदीप्तशिरसः रक्ताभा-रक्तवर्णा, एतदेव सविशेषमाह-'पउमपम्हगोरा' पद्मपक्ष्मवत्-पद्मपत्रवद् गौराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532