Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 405
________________ ४०२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२९५ स्फीताविति ननन्दीश्वरयोरुदकंयत्रासौ नन्दीश्वरोदः, अथवा नन्दीश्वरवरंद्वीपंपरिवेष्टय स्थिति इतिनन्दीश्वरंप्रतिलग्रमुदकंयस्यासौन्दीश्वरोदः, एवंसर्वत्रापि समुद्रेषु द्वीपेषुच व्युत्पत्तिर्यथायोगं भावनीया। एवमेते जम्बूद्वीपादयो नन्दीश्वरसमुद्रपर्यवसाना एकप्रत्यवतारा उक्ताः, अत ऊर्ध्वमरुणादीन् द्वीपान् समुद्रांश्च प्रत्येकं त्रिप्रत्यवतारान् विवक्षुराह वृ. नंदीसरवरोदण्णं समुद्द' मित्यादि। मू. (२९६) गंदीसरोदं समुदं अरुणे नानं दीवे वट्टे वलयागार जाव संपरिक्खित्ता णं चिट्ठति । अरुणे णं भंते ! दीवे किं समचक्कवालसंठिते विसमचकवालसंठिए ?, गोयमा ! समचकवालसंठिते नो विसमचक्कवालसंठिते, केवतियं चक्कवालवि० संठिते? । संखेजाइंजोयणसयसहस्साइंचक्कवालविखंभेणंसंखेज्जाइंजोयणसयसहस्साइंपरिक्खेवेणं पन्नत्ते, पउमवरवमसंडदारा दारंतरा यतहेव संखेजाइंजोयणसतसहस्साई दारंतरंजाव अट्ठो, वावीओ खोतोदगपडिहत्थाओ उप्पातपव्वयका सव्ववइरामया अच्छा, असोग वीतसोगा य एत्य दुवे देवा हिड्डीया जाव परिवसंति, से तेण० जावसंखेजं सव्वं । वृनन्दीश्वरोदं समुद्रमरुणोनाम द्वीपो वृत्तोवलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य तिष्ठति । यैव क्षोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाप्यादयः क्षीरो(क्षोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वात्मना वज्रमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, स च देवप्रभया पर्वतादिगतवज्ररत्नप्रभया चारुण इति अरुणनामा। मू. (२९७) अरुणण्णं दीवंअरुणोदे नामंसमुद्दे तस्सवितहेव परिक्खेवो अट्ठो खोतोदगे नवरिंसुभद्द सुमनभद्दा एत्थ दो देवा महिद्दीया सेसंतहेव ।।अरुणोदगंसमुदं अरुणवरे नामंदीवे वट्टे वलयागारसंठाण० तहेव संखेज्जगं सव्वं जाव अट्ठो खोयोदगपडिहत्थाओ उप्पायपव्वतया सव्ववइरामयाअच्छा, अरुणवरभद्दअरुणवरमहाभदाएत्थदो देवामहिड्डीया। एवंअरुनवरोदेवि समुद्दे जाव देवा अरुणवरअरुणमहावरा य एत्थ दो देवा सेसं तहेव। अरुणवरोदण्णं समुदं अरुणवरावभासे णामं दीवे वट्टे जाव देवा अरुणवरावभासभद्दारुणवरावभासमहाभद्दा एत्थ दो देवा महिड्डीया । एवं अरुणवरावभासे समुद्दे नवरि देवा अरुणवरावभासवरारुणवरावभासमहावरा एत्थ दो देवा महिड्डीया। वृ. 'अरुणण्ण'मित्यादि, अरुणंणमितिपूर्ववत् द्वीपमरुणोदो नाम समुद्रोवृत्तोवलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य यदिवा सुभद्रसुमनोभद्रदेवाभरणधुत्याऽरुणंआरक्तमुदकं यस्यासावरुणोदयः। 'अरुणोदण्ण'मित्यादि, अरुणोदंसमुद्रमरुणवरोनाम द्वीपो वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नवरमत्रारुणवरभद्रारुणवरमहाभद्रौ देवौ वाच्यौ, नामव्युत्पत्तिभावनाऽपि स्वधिया भावनीया । अरुणवरद्वीपमरुणवरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य तिष्ठति। अत्रापि वक्तव्यता सैव नवरमरुणवरा-रुणमहावरावत्र देवौ । __ अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यता अत्रापि क्षोदवरद्वीपवत् नवरमत्रारुणवरावभासभद्रारुणवरावभासमहाभद्रौदेवौ । अरुणावभासं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532