Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 383
________________ ३८० 2 जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२८७ सागरोपमाणां सुषमसुषमाद्यरकक्रमेण एकाऽवसर्पिणी, सागरोपमाणां दश कोटीकोटय एव दुष्षमदुष्षमाद्यरकक्रमेणैकोत्सर्पिणी, तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैवंरूपकालपरिमाणासम्भवात्, कालद्रव्यस्य मनुष्यक्षेत्र एव भावात्। ___ “जावंच णमित्यादि, यावच्चन्द्रोपरागा इति वा सूर्योपरागा इत वा चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा, एतेषामर्थ प्राग्वत्तावदयंमनुष्यलोक इतिप्रोच्यते, अन्यत्रैषामभाव इति भावः। “जावं च णमित्यादि, यावच्चन्द्रसूर्यग्रहणगणनक्षत्रतारारूपाणि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति वाक्यलकारे अभिगमनं-सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेशनं निर्गमनंसर्वाभ्यन्तरान्मण्डलाबहिर्गमनं वृद्धिः-शुक्लपक्षे चन्द्रमसो वृद्धिप्रतिभासः निर्वृद्धि–वृद्धेरभाः, कृष्णपक्षे चन्द्रमस एव हानिप्रतिभास इति भावः, अनवस्थितं-सन्ततं चारप्रवृत्या यत्संस्थानंसम्यगवस्थानमनवस्थितसंस्थानं, एतेषां द्वन्द्वस्तैः संस्थितानि-यथायोगं व्यवस्थितानि अभिगमननिर्गमनवृद्धिनिर्वृद्धयनवस्थितसंस्थानसंस्थितानीतिव्याख्यायन्तेतावदयंमनुष्यलोक इति प्रोच्यते, अन्यत्र चन्द्रादीनामभिगमनाद्यसम्भवात्॥ मू. (२८८)अंतोणंभंते! मणुस्सखेतस्स जे चंदिमसूरियगहगणनक्खत्ततारारुवा तेणं भदन्त ! देवा किं उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा? गोयमा! ते णं देवा नो उड्ढोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा नोचारद्वितीया गतिरतिया गतिसमावन्नगा उडमुहकंबुयपुप्फसंठाणसंठितेहिंजोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वेउब्बियाहिं परिसाहिं महयाहयनट्टगीतवादिततंतीतलतालतुडियघणमुइंगपडुप्पवादितरवेणं दिव्वाइं भोगभोगाइं जमाणा महया उक्कट्ठिसीहनायबोलकलकलसद्देण विपुलाइं भोगभोगाइं भुंजमाणा अच्छयपव्वयरायं पदाहिणावत्तमंडलयारं मेरुं अनुपरियडंति। तेसिणं भंते ! देवाणं इंदे चवति से कहमिदानिं पकरेंति ?, गोयमा! ताहे चत्तारि पंच सामानिया तंठाणं उवसंपजित्ताणं विहरंतिजाव तत्थ अन्ने इंदे उववन्ने भवति । इंदट्ठाणेणंभंते! केवतियं कालं विरहिते उवदातेणं?, गो० जहन्नेणं एक्कसमयं उक्कसोसणं छम्मासा। बहियाणं भंते! मणुस्खेत्तस्स जे चंदिमसूरियगहनक्खत्ततारारूवा तेणं भंते! देवा किं उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा? गोयमा! तेणंदेवा गोउड्डोववन्नगानो कप्पोववन्नगा विमाणोववन्नगा नो चारोववन्नगा चारद्वितीया नोगतिरतिया नोगतिसमाणवन्नगा पक्किट्टगसंठाणसंठितेहिंजोयनसतसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य बाहिराहिं वेउब्वियाहिं परिसाहिं महताहतनट्टगीयवाइयरवेणं दिव्वाइं भोगभोगाइं जमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरलेसागा कूडाइव ठाणिहिता अन्नोन्नासमोगाढाहिं लेसाहिं ते पदेसे सव्वतो समंताओभासेति उज्जोवेति तवंति पभासेंति ॥ जया णं भंते ! तेसिं देवाणं इंदे चयति से कहमिदाणिं पकरेंति ?, गो० जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532