Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 434
________________ तेइंदियाईसु कम्मपगडीणं ठिइबंधपरूवणं । ३८१ १७२९. मिच्छत्तवेदणिज्जस्स जहण्णेणं सागरोवमसहस्सं पलिओवमस्स - असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं । १७३४] १७३०. [१] णेरइयाउअस्स जहणणेणं दस वाससहस्साइं अंतोमुहुत्त - ब्भइयाई, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडितिभागब्भइयं बंधंति । [२] एवं तिरिक्खजोणियाउअस्स वि । णवरं जहण्णेणं अंतोमुहुत्तं । [३] एवं मणुस्सा अस्स वि । [४] देवाउअस्स जहा रइयाउअस्स । १७३१. [१] असण्णी णं भंते ! जीवा पंचेंदिया णिरयगतिणामाए कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे । [२] एवं तिरिगती वि । [३] मणुयगतिणामाए वि एवं चेव । णवरं जहण्णेणं सागरोवमसहस्सस्स दिवडुं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । [४] एवं देवगतिणामाए वि । णवरं जहण्णेणं सागरोवमसहस्सस्स १५ एगं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं । [५] वेउव्वियसरीरणामाए पुच्छा । गोयमा ! जहणेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं दो पडिपुणे बंधंति । १७३२. सम्मत्त - सम्मामिच्छत्त- आहारगसरीरणामाए तित्थगरणामाए य ण २० किंचि बंधंति । १७३३. अवसिङ्कं जहा बेइंदियाणं । णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह भाणियव्वा सव्वेसिं आणुपुव्वीए जाव अंतराइयस्स । १० [ सुताई १७३४ - ४१. सण्णीसु कम्मपयडीणं ठिइबंधपरूवणं ] १७३४. सण्णी णं भंते! जीवा पंचेंदिया णाणावरणिज्जस्स कम्मस्स २५ किं बंधति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साइं अबाहा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506