Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 482
________________ ४२९ २०९६] समुग्घायमेय-कालपरूवणाइ । पण्णत्ता, तं जहा-वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४। २०९२. पंचेंदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते ! कति समुग्घाया पण्णत्ता ? गोयमा ! पंच समुग्घाया पण्णत्ता । तं जहा-वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्धाए ४ तेयासमुग्घाए ५। ५ णवरं मणूसाणं सत्तविहे समुग्घाए पण्णत्ते, तं जहा-वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ तेयासमुग्घाए ५ आहारगसमुग्घाए ६ केवलिसमुग्घाए ७। [सुत्ताई २०९३-९६. चउवीसदंडएम एगत्तेणं अतीताइसमुग्धायपरूवणं] २०९३. [१] एगमेगस्स णं भंते ! णेरइयस्स केवतिया वेदणासमुग्घाया १०, अतीता ? गोयमा ! अणंता। केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेन्ना वा असंखेजा वा अणंता वा। [२] एवं असुरकुमारस्स वि, णिरंतरं जाव वेमाणियस्स । २०९४. [१] एवं जाव तेयगसमुग्घाए। [२] एवं एते पंच चउवीसा दंडगा। २०९५. [१] एगमेगस्स णं भते! णेरइयस्स केवतिया आहारगसमुग्घाया अतीता ? गोयमा! कस्सइ अस्थि कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एक्को वा दो वा, उक्कोसेणं तिण्णि। केवतिया पुरेक्खडा? कस्सइ अस्थि कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं २० चत्तारि। [२] एवं णिरंतरं जाव वेमाणियस्स। नवरं मणूसस्स अतीता वि पुरेक्खडा वि जहा पेरइयस्स पुरेक्खडा । २०९६. [१] एगमेगस्स णं भंते ! णेरइयस्स केवतिया केवलिसमुग्घाया अतीया ? गोयमा! णत्थि । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ २५ णत्थि । जस्सऽत्थि एक्को। [२] एवं जाव वेमाणियस्स। णवरं मणूसस्स अतीता कस्सइ अस्थि कस्सइ णत्थि । जस्सऽत्थि एक्को । एवं पुरेक्खडा वि। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506