Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 484
________________ २११०] चउवीसदंडएसु एगत्तेणमतीताइसमुग्धायपरूवणं। ४३१ २१०२. एगमेगस्स णं भंते ! असुरकुमारस्स हेरइयत्ते केवतिया वयणासमुग्घाया अतीता ? गोयमा ! अणंता। केवतिया पुरेक्खडा १ गोयमा ! कस्सइ अत्थि कस्सइ णत्थि। जस्सऽत्थि तस्स सिय संखेजा सिय असंखेज्जा सिय अणंता । २१०३. [१] एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारते केवतिया वेदणासमुग्घाया अतीया ? गोयमा ! अणंता। केवतिया पुरेक्खडा ? ५ गोयमा ! कस्सइ अत्थि कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखिज्जा वा असंखेजा वा अणंता वा। [२] एवं णागकुमारते वि जाव वेमाणियत्ते। २१०४. [१] एवं जहा वेदणासमुग्घाएणं असुरकुमारे णेरइयादिवेमाणियपज्जवसाणेसु भणिए तहा णागकुमारादीया अवसेसेसु सट्ठाण-परट्ठाणेसु १० भाणियव्वा जाव वेमाणियस्स वेमाणियत्ते । [२] एवमेते चउव्वीसं चउव्वीसा दंडगा भवंति। २१०५. एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवतिया कसायसमुग्घाया अतीया ? गोयमा ! अणंता । केवतिया पुरेक्खडा १ गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि एगुत्तरियाए जाव अणंता। २१०६. एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवतिया कसायसमुग्घाया अतीया ? गोयमा ! अणंता। केवतिया पुरेक्खडा १ गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि सिय संखेज्जा सिय असंखेज्जा सिय अणंता । .. २१०७. एवं जाव णेरइयस्स थणियकुमारत्ते। पुढविकाइयत्ते एगुत्तरियाए णेयव्वं, एवं जाव मणूसत्ते । वाणमंतरत्ते जहा असुरकुमारत्ते (सु. २१०६)। २० जोतिसियत्ते अतीया अणंता, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि सिय असंखेजा सिय अणंता । एवं वेमाणियत्ते वि सिय असंखेजा सिय अणंता। २१०८. असुरकुमारस्स णेरइयत्ते अतीता अणंता। पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि सिय संखेज्जा सिय असंखेज्जा सिय अणंता । २१०९. असुरकुमारस्स असुरकुमारत्ते अतीया अणंता। पुरेक्खडा २५ एगुत्तरिया। २११०. एवं नागकुमारते निरंतरं जाव वेमाणियत्ते जहा णेरइयस्स भणियं (सु. २१०७) तहेव भाणियव्वं । १. मारत्ते जाव निरंतरं वेमा जे० ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506