Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 495
________________ ४४२ पण्णवणासुत्ते छत्तीसइमे समुग्धायपण [ सु. २१६६ जहणणं अंगुलस्से असंखेज्जतिभागं, सेसं तं चेव । एवं जाव वेमाणियस्स, णवरं पंचेंदियतिरिक्खँजोणियस्स एगदिसिं एवतिए खेत्ते अफुण्णे० । [ सुत्ताई २१६६-६७. आहारगसमुग्धाय समोहयजीवाईणं ओगाहफा साइपरूवणं ] २१६६. [१] जीवे णं भंते! आहारगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते! पोग्गलेहिं केवतिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे ? गोयमा ! सरीरपमाणमेत्ते विक्खंभ-बाहल्लेणं, आयामेणं जहणणेणं अंगुलस्सै असंखेज्जतिभागं उक्कोसेणं संखेज्जाई जोयणाई एगदिसिं ऍवइए खेत्ते॰ । एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं १० एवतिकालस्स अफु एवतिकालस्स फुडे । [२] ते णं भंते! पोग्गला केवतिकालस्स णिच्छुभति ? गोयमा ! जहणणेण वि उक्कोसेण वि अंतोमुहुत्तस्स । [३] ते णं भंते! पोग्गला णिच्छूढा समाणा जाईं तत्थ पाणाई भूयाई जीवाइं सत्ताइं अभिहणंति जाव उद्दवेंति तैओ णं भंते ! जीवे कतिकिरिए ? १५ गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए । ते णं भंते ! जीवा तो जीवाओ कतिकिरिया ? गोयमा ! एवं चेव । २० [४] से णं भंते! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि । २१६७. एवं मणूसे वि । [ सुत्ताई २१६८-७५. केवलिसमुग्धायवत्तव्वया ] २१६८. अणगारस्स णं भंते ! भावियप्पणो केवलिसमुग्धाएणं समोहयस्स जे चरिमा णिज्जरापोग्गला सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो ! सव्वलोगं पि य णं ते फुसित्ता णं चिट्ठति ? हंता गोयमा ! अणगारस्स भावियप्पणो केवलिसमुग्घाएणं समोहयस्स जे चरिमा णिज्जरापोग्गला सुहुमा २५ णं ते पोग्गला पण्णत्ता समणाउसो ! सव्वलोगं पि य णं ते फुसित्ता णं चिट्ठति । १, ३. 'स्स संखेज्ज' ध० म० प्र० ॥ २. क्खजोणियाणं एग म० ॥ ४. एवइए खेते इत्यनन्तरमयं पाठोऽवगन्तव्यः- 'अफुण्णे एवइए खेत्ते फुडे । से णं भंते! केवइकालस्स अफुण्णे केवइकालस्स फुडे ? गोयमा ! " ॥ ५. तते णं भंते ! म० पु१ पु३ । ते णं भंते! पुर मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506