Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 496
________________ २१७०] केवलिसमुग्घायवत्तव्वया। २१६९. छउमत्थे णं भंते ! मणूसे तेसिं णिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेण वा फासं जाणति पासति ? गोयमा ! णो इणढे समढे । से केणद्वेणं भंते ! एवं बुचति छउमत्थे णं मणूसे तेसिं णिजरापोग्गलाणं णो किंचि वि वण्णेणं वणं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीव-समुद्दाणं सबभंतराए सव्वखुड्डाए बट्टे ५ तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहस्सं आयाम-विक्खंभेणं, तिण्णि य जोयणसयसहस्साइं सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते । देवे णं महिडीए जाव महासोक्खे एगं महं सविलेवणं गंध- १० समुग्गयं गहाय तं अवदालेति, तं महं एगं सविलेवणं गंधसमुग्गयं अवदालेता इणामेव । कट्ट केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेन्जा, से गूणं गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडे १ हंता फुडे । छउमत्थे णं गोतमा! मणूसे तेसिं घाणपोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ? भगवं! णो इणढे समढे। १५ सेतेणद्वेणं गोयमा ! एवं वुच्चति छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं णो किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति, ऐसुहुमा णं ते पोग्गला पण्णत्ता समणाउसो! सव्वलोगं पि य णं फुसित्ता णं चिट्ठति । २१७०. [१] कम्हा णं भंते! केवली समुग्घायं गच्छति ? गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेदिया अणिजिण्णा भवंति। तं जहा- २० वेयणिजे १ आउए २ णामे ३ गोए ४। सव्वबहुप्पएसे से वेदणिजे कम्मे भवति, सव्वत्थोवे से आउए कम्मे भवति । विसमं समं करेति बंधणेहिं ठितीहि य। विसमसमीकरणयाए बंधणेहिं ठितीहि य ॥ २२८॥ एवं खलु केवली समोहैण्णति, एवं खलु समुग्घायं गच्छति । [२] सव्वे वि णं भंते! केवली समोहॅण्णंति ? सव्वे वि णं भंते! केवली समुग्घायं गच्छंति ? गोयमा! णो इणढे समढे, १. महासक्खे इति मलयवृत्तिनिर्दिष्टः पाठभेदः॥ २. एतावत्सूक्ष्मा इत्यर्थः ॥ ३. °हणइ मु०॥ ४. हणंति मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506