Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 499
________________ ४४६ पण्णवणासुत्ते छत्तीसइमं समुग्धायपयं। [सु. २१७६ [सुत्तं २१७६. सिद्धसरूवपरूवणं] २१७६. ते णं तत्थ सिद्धा भवंति, असरीरा जीवघणा दंसण-णाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागतद्धं कालं चिट्ठति । से केणद्वेणं भंते! एवं वुञ्चति ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसण-णाणो५ वउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासतमणागयद्धं कालं चिट्ठति ? गोयमा! से जहाणामए बीयाणं अग्गिदड्राणं पुणरवि अंकुरुप्पत्ती न हवइ एवमेव सिद्धाण वि कम्मबीएसु दडेसु पुणरवि जम्मुप्पत्ती न हवति, सेतेण?णं गोयमा ! एवं वुच्चति ते णं तत्थ सिद्धा भवति असरीरा जीवघणा दंसण-णाणोवउत्ता निट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति ति । णिच्छिण्णसव्वदुक्खा जाति-जरा-मरण-बंधणविमुक्का। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ २३१॥ ॥ पण्णवणाए भगवतीए छत्तीसइमं समुग्घायपदं समत्तं ॥ ॥पण्णवणा समत्ता॥ अनुष्टुप्छंदसा ग्रन्थाग्रम् ७८८७ ॥ छ । मङ्गलं महाश्रीः ॥ छ । सं० १३८९ वर्षे ॥ १५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506