SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४४६ पण्णवणासुत्ते छत्तीसइमं समुग्धायपयं। [सु. २१७६ [सुत्तं २१७६. सिद्धसरूवपरूवणं] २१७६. ते णं तत्थ सिद्धा भवंति, असरीरा जीवघणा दंसण-णाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागतद्धं कालं चिट्ठति । से केणद्वेणं भंते! एवं वुञ्चति ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसण-णाणो५ वउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासतमणागयद्धं कालं चिट्ठति ? गोयमा! से जहाणामए बीयाणं अग्गिदड्राणं पुणरवि अंकुरुप्पत्ती न हवइ एवमेव सिद्धाण वि कम्मबीएसु दडेसु पुणरवि जम्मुप्पत्ती न हवति, सेतेण?णं गोयमा ! एवं वुच्चति ते णं तत्थ सिद्धा भवति असरीरा जीवघणा दंसण-णाणोवउत्ता निट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति ति । णिच्छिण्णसव्वदुक्खा जाति-जरा-मरण-बंधणविमुक्का। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ २३१॥ ॥ पण्णवणाए भगवतीए छत्तीसइमं समुग्घायपदं समत्तं ॥ ॥पण्णवणा समत्ता॥ अनुष्टुप्छंदसा ग्रन्थाग्रम् ७८८७ ॥ छ । मङ्गलं महाश्रीः ॥ छ । सं० १३८९ वर्षे ॥ १५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy