Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 494
________________ २१६५] कसायाइसमुग्घायसमोहयाणमोगाहफासाइपरूवणं। ४४१ [२] जहा असुरकुमारे एवं जाव वेमाणिए । णवरं एगिदिए जहा जीवे णिरवसेसं। [सुत्ताई २१५९-६४. वेउव्वियसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] २१५९. [१] जीवे णं भंते ! वेउब्वियसमुग्घाएणं समोहए समोहणित्ता ५ जे पोग्गले णिच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभ-बाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्सं असंखेजतिभागं उक्कोसेणं संखेजाइं जोयणाई एगदिसिं विदिसिं वा एवतिए खेते अफुण्णे एवतिए खेते फुडे। [२] से णं भंते ! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे १ १० गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण एवतिकालस्स अफुण्णे एवतिकालस्स फुडे । सेसं तं चेव जाव पंचकिरिया वि। ___ २१६०. एवं णेरइए वि । णवरं आयामेणं जहण्णेणं अंगुलस्स संखेजइभाग, उक्कोसेणं संखेजाइं जोयणाई एगदिसिं एवतिए खेत्ते० । केवतिकालस्स० तं चेव जहा जीवपए (सु. २१५९)। १५ २१६१. एवं जहा णेरइयस्स (सु. २१६०) तहा असुरकुमारस्स । णवरं एगदिसिं विदिसिं वा। एवं जाव थणियकुमारस्स। २१६२. वाउक्काइयस्स जहा जीवपदे (सु. २१५९)। णवरं एगदिसिं। २१६३. पंचेंदियतिरिक्खजोणियस्स णिरवसेसं जहा णेरइयस्स (सु. २१६०)। २० २१६४. मणूस-वाणमंतर-जोतिसिय-वेमाणियस्स णिरवसेसं जहा असुरकुमारस्स (सु. २१६१)। [सुत्तं २१६५. तेयगसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] ___२१६५. जीवे णं भंते ! तेयगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे० ? एवं २५ जहेव वेउब्वियसमुग्घाए (सु. २१५९-६४) तहेव। णवरं आयामेणं १. °स्स संखेज मु० ॥ २. स्स असंखे मु० पु२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506