Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 492
________________ । २१५३] चउवीसदंडएसु छाउमत्थियसमुग्घायपरूवणाइ। २१४९. असुरकुमाराणं पुच्छा। गोयमा ! पंच छाउमत्थिया समुग्घाया पण्णत्ता। तं जहा-वेदणासमुग्धाए १ कसायसमुग्घाए २ मारणंतियसमुग्धाए ३ वेउब्वियसमुग्घाए ४ तेयगसमुग्घाए ५। २१५०. एगिदिय-विगलिंदियाणं पुच्छा। गोयमा ! तिण्णि छाउमत्थिया समुग्घाया पण्णत्ता। तं जहा-वेदणासमुग्घाए १ कसायसमुग्घाए २ ५ मारणंतियसमुग्घाए ३। णवरं वाउक्काइयाणं चत्तारि समुग्घाया पण्णता, तं जहावेदणासमुग्घाए १ कसायसमुग्घाए २ मारणतियसमुग्घाए ३ वेउव्वियसमुग्घाए ४। २१५१. पंचेंदियतिरिक्खजोणियाणं पुच्छा। गोयमा! पंच समुग्घाया पण्णता। तं जहा–वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्घाए ४ तेयगसमुग्घाए ५। २१५२. मणूसाणं भंते! कति छाउमत्थिया समुग्घाया पण्णता ? गोयमा ! छ छाउमत्थिया समुग्घाया. पण्णत्ता। तं जहा–वेदणासमुग्घाए १ कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्धाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६। [सुत्ताई २१५३-५४. वेयणासमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] १५ २१५३. [१] जीवे णं भंते ! वेदणासमुग्धाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे ? केवतिए खेते फुडे १ गोयमा ! सरीरपमाणमेत्ते विक्खंभ-बाहलेणं णियमा छद्दिसिं एवइए खेते अफुण्णे एवइए खेत्ते फुडे। [२] से णं भंते ! खेत्ते केवइकालस्स अफुण्णे केवइकालस्स फुडे ? २० गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण वा एवइकालस्स अफुण्णे एवइकालस्स फुडे। [३] ते णं भंते ! पोग्गला केवइकालस्स णिच्छुभति ? गोयमा ! जहण्णेणं अंतोमुहुत्तस्स, उक्कोसेण वि अंतोमुहत्तस्स । [४] ते णं भंते ! पोग्गला णिच्छूढा समाणा जाइं तत्थ पाणाई भूयाइं २५ जीवाई सत्ताई अभिहणंति वत्तेंति लेसेंति संघाएंति संघटेंति परिया-ति किलावेंति १. किलामेंति मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506