SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ २१६५] कसायाइसमुग्घायसमोहयाणमोगाहफासाइपरूवणं। ४४१ [२] जहा असुरकुमारे एवं जाव वेमाणिए । णवरं एगिदिए जहा जीवे णिरवसेसं। [सुत्ताई २१५९-६४. वेउव्वियसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] २१५९. [१] जीवे णं भंते ! वेउब्वियसमुग्घाएणं समोहए समोहणित्ता ५ जे पोग्गले णिच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभ-बाहल्लेणं, आयामेणं जहण्णेणं अंगुलस्सं असंखेजतिभागं उक्कोसेणं संखेजाइं जोयणाई एगदिसिं विदिसिं वा एवतिए खेते अफुण्णे एवतिए खेते फुडे। [२] से णं भंते ! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे १ १० गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण एवतिकालस्स अफुण्णे एवतिकालस्स फुडे । सेसं तं चेव जाव पंचकिरिया वि। ___ २१६०. एवं णेरइए वि । णवरं आयामेणं जहण्णेणं अंगुलस्स संखेजइभाग, उक्कोसेणं संखेजाइं जोयणाई एगदिसिं एवतिए खेत्ते० । केवतिकालस्स० तं चेव जहा जीवपए (सु. २१५९)। १५ २१६१. एवं जहा णेरइयस्स (सु. २१६०) तहा असुरकुमारस्स । णवरं एगदिसिं विदिसिं वा। एवं जाव थणियकुमारस्स। २१६२. वाउक्काइयस्स जहा जीवपदे (सु. २१५९)। णवरं एगदिसिं। २१६३. पंचेंदियतिरिक्खजोणियस्स णिरवसेसं जहा णेरइयस्स (सु. २१६०)। २० २१६४. मणूस-वाणमंतर-जोतिसिय-वेमाणियस्स णिरवसेसं जहा असुरकुमारस्स (सु. २१६१)। [सुत्तं २१६५. तेयगसमुग्घायसमोहयजीवाईणं ओगाहफासाइपरूवणं] ___२१६५. जीवे णं भंते ! तेयगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते ! पोग्गलेहिं केवतिए खेत्ते अफुण्णे० ? एवं २५ जहेव वेउब्वियसमुग्घाए (सु. २१५९-६४) तहेव। णवरं आयामेणं १. °स्स संखेज मु० ॥ २. स्स असंखे मु० पु२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy