SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४४२ पण्णवणासुत्ते छत्तीसइमे समुग्धायपण [ सु. २१६६ जहणणं अंगुलस्से असंखेज्जतिभागं, सेसं तं चेव । एवं जाव वेमाणियस्स, णवरं पंचेंदियतिरिक्खँजोणियस्स एगदिसिं एवतिए खेत्ते अफुण्णे० । [ सुत्ताई २१६६-६७. आहारगसमुग्धाय समोहयजीवाईणं ओगाहफा साइपरूवणं ] २१६६. [१] जीवे णं भंते! आहारगसमुग्घाएणं समोहए समोहणित्ता जे पोग्गले णिच्छुभइ तेहि णं भंते! पोग्गलेहिं केवतिए खेत्ते अफुण्णे केवतिए खेत्ते फुडे ? गोयमा ! सरीरपमाणमेत्ते विक्खंभ-बाहल्लेणं, आयामेणं जहणणेणं अंगुलस्सै असंखेज्जतिभागं उक्कोसेणं संखेज्जाई जोयणाई एगदिसिं ऍवइए खेत्ते॰ । एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं १० एवतिकालस्स अफु एवतिकालस्स फुडे । [२] ते णं भंते! पोग्गला केवतिकालस्स णिच्छुभति ? गोयमा ! जहणणेण वि उक्कोसेण वि अंतोमुहुत्तस्स । [३] ते णं भंते! पोग्गला णिच्छूढा समाणा जाईं तत्थ पाणाई भूयाई जीवाइं सत्ताइं अभिहणंति जाव उद्दवेंति तैओ णं भंते ! जीवे कतिकिरिए ? १५ गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए । ते णं भंते ! जीवा तो जीवाओ कतिकिरिया ? गोयमा ! एवं चेव । २० [४] से णं भंते! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि । २१६७. एवं मणूसे वि । [ सुत्ताई २१६८-७५. केवलिसमुग्धायवत्तव्वया ] २१६८. अणगारस्स णं भंते ! भावियप्पणो केवलिसमुग्धाएणं समोहयस्स जे चरिमा णिज्जरापोग्गला सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो ! सव्वलोगं पि य णं ते फुसित्ता णं चिट्ठति ? हंता गोयमा ! अणगारस्स भावियप्पणो केवलिसमुग्घाएणं समोहयस्स जे चरिमा णिज्जरापोग्गला सुहुमा २५ णं ते पोग्गला पण्णत्ता समणाउसो ! सव्वलोगं पि य णं ते फुसित्ता णं चिट्ठति । १, ३. 'स्स संखेज्ज' ध० म० प्र० ॥ २. क्खजोणियाणं एग म० ॥ ४. एवइए खेते इत्यनन्तरमयं पाठोऽवगन्तव्यः- 'अफुण्णे एवइए खेत्ते फुडे । से णं भंते! केवइकालस्स अफुण्णे केवइकालस्स फुडे ? गोयमा ! " ॥ ५. तते णं भंते ! म० पु१ पु३ । ते णं भंते! पुर मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy