SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ २१७०] केवलिसमुग्घायवत्तव्वया। २१६९. छउमत्थे णं भंते ! मणूसे तेसिं णिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेण वा फासं जाणति पासति ? गोयमा ! णो इणढे समढे । से केणद्वेणं भंते ! एवं बुचति छउमत्थे णं मणूसे तेसिं णिजरापोग्गलाणं णो किंचि वि वण्णेणं वणं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीव-समुद्दाणं सबभंतराए सव्वखुड्डाए बट्टे ५ तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहस्सं आयाम-विक्खंभेणं, तिण्णि य जोयणसयसहस्साइं सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते । देवे णं महिडीए जाव महासोक्खे एगं महं सविलेवणं गंध- १० समुग्गयं गहाय तं अवदालेति, तं महं एगं सविलेवणं गंधसमुग्गयं अवदालेता इणामेव । कट्ट केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेन्जा, से गूणं गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं घाणपोग्गलेहिं फुडे १ हंता फुडे । छउमत्थे णं गोतमा! मणूसे तेसिं घाणपोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति ? भगवं! णो इणढे समढे। १५ सेतेणद्वेणं गोयमा ! एवं वुच्चति छउमत्थे णं मणूसे तेसिं णिज्जरापोग्गलाणं णो किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति, ऐसुहुमा णं ते पोग्गला पण्णत्ता समणाउसो! सव्वलोगं पि य णं फुसित्ता णं चिट्ठति । २१७०. [१] कम्हा णं भंते! केवली समुग्घायं गच्छति ? गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेदिया अणिजिण्णा भवंति। तं जहा- २० वेयणिजे १ आउए २ णामे ३ गोए ४। सव्वबहुप्पएसे से वेदणिजे कम्मे भवति, सव्वत्थोवे से आउए कम्मे भवति । विसमं समं करेति बंधणेहिं ठितीहि य। विसमसमीकरणयाए बंधणेहिं ठितीहि य ॥ २२८॥ एवं खलु केवली समोहैण्णति, एवं खलु समुग्घायं गच्छति । [२] सव्वे वि णं भंते! केवली समोहॅण्णंति ? सव्वे वि णं भंते! केवली समुग्घायं गच्छंति ? गोयमा! णो इणढे समढे, १. महासक्खे इति मलयवृत्तिनिर्दिष्टः पाठभेदः॥ २. एतावत्सूक्ष्मा इत्यर्थः ॥ ३. °हणइ मु०॥ ४. हणंति मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy