Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 485
________________ ४३२ पण्णवणासुत्ते छत्तीसइमे समुग्घायपए [सु. २१११२१११. एवं जाव थणियकुमारस्स वि [जाव] वेमाणियत्ते । णवरं सव्वेसिं सट्टाणे एगुत्तरिए परट्ठाणे हेव असुरकुमारस्स (सु. २१०८-१०)। २११२. पुढविक्काइयस्स णेरइयत्ते जाव थणियकुमारत्ते अतीता अणंता । पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि सिय संखेजा सिय असंखेन्जा ५ सिय अणंता। २११३. पुढविक्काइयस्स पुढविक्काइयत्ते जाव मणूसते अतीता अणंता । पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि। जस्सऽत्थि एगुत्तरिया। वाणमंतरत्ते जहा णेरइयत्ते (सु. २११२)। जोतिसिय-वेमाणियत्ते अतीया अणंता, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि सिय असंखेजा सिय अणंता। १० २११४. एवं जाव मणूसे वि णेयव्वं । २११५. [१] वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारे (सु. २१०८-१०)। णवरं सटाणे एगुत्तरियाए भाणियव्वा जाव वेमाणियस्स वेमाणियत्ते। [२] एवं एते चउवीसं चउवीसा दंडगा।। २११६. [१] मारणंतियसमुग्घाओ सट्ठाणे वि परट्ठाणे वि एगुत्तरियाए १५ नेयव्वो जाव वेमाणियस्स वेमाणियत्ते। [२] एवमेते चउवीसं चउवीसा दंडगा भाणियव्वा । २११७. [१] वेउब्वियसमुग्घाओ जहा कसायसमुग्घाओ (सु. २१०५-१५) तहा णिरवसेसो भाणियव्यो । णवरं जस्स णत्थि तस्स ण वुच्चति । [२] एत्थ वि चउवीसं चउवीसा दंडगा भाणियव्वा । २११८. [१] तेयगसमुग्घाओ जहा मारणंतियसमुग्घाओ (सु.२११६)। णवरं जस्स अस्थि । [२] एवं एते वि चउवीसं चउवीसा दंडगा भाणियव्वा । २११९. [१] एगमेगस्स णं भंते! णेरइयस्स णेरइयत्ते केवतिया आहारगसमुग्घाया अतीया १ गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! णत्थि । २५ [२] एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीया कस्सइ अस्थि कस्सइ णत्थि । जस्सऽत्थि जहण्णेणं एक्को वा दो वा, उक्कोसेणं तिण्णि। केवतिया पुरेक्खडा? गोयमा! कस्सइ अस्थि कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । २० १. जहा असु जे० ध० ॥ २. अदीया अ° जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506