SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४३२ पण्णवणासुत्ते छत्तीसइमे समुग्घायपए [सु. २१११२१११. एवं जाव थणियकुमारस्स वि [जाव] वेमाणियत्ते । णवरं सव्वेसिं सट्टाणे एगुत्तरिए परट्ठाणे हेव असुरकुमारस्स (सु. २१०८-१०)। २११२. पुढविक्काइयस्स णेरइयत्ते जाव थणियकुमारत्ते अतीता अणंता । पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि सिय संखेजा सिय असंखेन्जा ५ सिय अणंता। २११३. पुढविक्काइयस्स पुढविक्काइयत्ते जाव मणूसते अतीता अणंता । पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि। जस्सऽत्थि एगुत्तरिया। वाणमंतरत्ते जहा णेरइयत्ते (सु. २११२)। जोतिसिय-वेमाणियत्ते अतीया अणंता, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि सिय असंखेजा सिय अणंता। १० २११४. एवं जाव मणूसे वि णेयव्वं । २११५. [१] वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारे (सु. २१०८-१०)। णवरं सटाणे एगुत्तरियाए भाणियव्वा जाव वेमाणियस्स वेमाणियत्ते। [२] एवं एते चउवीसं चउवीसा दंडगा।। २११६. [१] मारणंतियसमुग्घाओ सट्ठाणे वि परट्ठाणे वि एगुत्तरियाए १५ नेयव्वो जाव वेमाणियस्स वेमाणियत्ते। [२] एवमेते चउवीसं चउवीसा दंडगा भाणियव्वा । २११७. [१] वेउब्वियसमुग्घाओ जहा कसायसमुग्घाओ (सु. २१०५-१५) तहा णिरवसेसो भाणियव्यो । णवरं जस्स णत्थि तस्स ण वुच्चति । [२] एत्थ वि चउवीसं चउवीसा दंडगा भाणियव्वा । २११८. [१] तेयगसमुग्घाओ जहा मारणंतियसमुग्घाओ (सु.२११६)। णवरं जस्स अस्थि । [२] एवं एते वि चउवीसं चउवीसा दंडगा भाणियव्वा । २११९. [१] एगमेगस्स णं भंते! णेरइयस्स णेरइयत्ते केवतिया आहारगसमुग्घाया अतीया १ गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! णत्थि । २५ [२] एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीया कस्सइ अस्थि कस्सइ णत्थि । जस्सऽत्थि जहण्णेणं एक्को वा दो वा, उक्कोसेणं तिण्णि। केवतिया पुरेक्खडा? गोयमा! कस्सइ अस्थि कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । २० १. जहा असु जे० ध० ॥ २. अदीया अ° जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy